समस्तीपुरे मुख्यमंत्री नीतीश कुमारः कथितवान्-ते परिवाराय वयं जनतायै कार्यं कुर्महे
पटना, 24 अक्टूबरमासः (हि.स.)। समस्तीपुरे – प्रधानमंत्री नरेंद्र मोदी एवं मुख्यमंत्री नीतीश कुमार भाषणम्। समस्तीपुरे, प्रधानमन्त्री नरेन्द्र मोदी निर्वाचनसभा भाषितवान्। अत्र बिहारमुख्यमन्त्री नीतीश कुमार अपि सभा भाषितवान् – “राज्ये विभिन्न-योजना
समस्तीपुर में मुख्यमंत्री नीतीश कुमार ने कहा - वे लोग परिवार के लिए और हम लोग जनता के लिए कार्य करते हैं


पटना, 24 अक्टूबरमासः (हि.स.)।

समस्तीपुरे – प्रधानमंत्री नरेंद्र मोदी एवं मुख्यमंत्री नीतीश कुमार भाषणम्।

समस्तीपुरे, प्रधानमन्त्री नरेन्द्र मोदी निर्वाचनसभा भाषितवान्।

अत्र बिहारमुख्यमन्त्री नीतीश कुमार अपि सभा भाषितवान् –

“राज्ये विभिन्न-योजनानाम् माध्यमेन जनता-पर्यन्त सुविधाः पहुँच्यन्ते। सडक्, विद्युत् च सुदृढं कर्तुं कर्माणि क्रियन्ते। स्त्रियः आत्मनिर्भराः सशक्ताः च भवेत् इत्यर्थं अनेक-योजनाभिः साहाय्यम् प्रदत्तम्। युवानां नूतन-अवसराणि प्राप्तुं प्रयत्नाः कृताः।”

सः महागठबंधनम् प्रति प्रहारं कृत्वा उक्तवान् यत् “ते केवलं परिवाराय कर्म कुर्वन्ति, वयं केवलं जनतायै कर्म कुर्मः।

सः पुनरुक्तवान् – “वयं एनडीए सह अस्ति च भविष्यामः। बिहारविकासे केन्द्रस्य सहयोगः लभते। प्रधानमन्त्री अपि सहयोगं कुर्वन्ति। यथा राष्ट्रं विकसितम् अस्ति, तथा बिहारं अपि विकसितं कर्तव्यम्।”

सः उक्तवान् – “यदा अस्माकं सरकार स्थिता, कानूनस्य राजः स्थाप्यते। सर्वेषां हिताय कार्यं कृतम्। हिन्दु वा मुस्लिम, अग्रज वा पिछड, अति-पिछड च – सर्वेषां विकासाय समानं कर्म कृतम्।

सः आह्वानं कृतवान् “कस्मिंश्चिद् अन्यायं मतं न ददातु। सभा उपस्थितानां सर्वेषां उम्मीदवारानां जय-प्राप्तये मतदानं करोतु।”

---------------

हिन्दुस्थान समाचार