चीनदेशेन नूतनसंचारपरीक्षण-उपग्रहः प्रक्षेपितः
बीजिंगनगरम्, 24 अक्टूबरमासः (हि.स.)। चीनदेशः – हैनान् प्रदेशे वेनचांग् अन्तरिक्षप्रक्षेपणकेंद्रात् नवीनः संचारप्रौद्योगिकी परीक्षण–उपग्रहः गुरूवारस्य दिने सफलतया अन्तरिक्षे प्रक्षिप्तः। सर्वकारीयसमाचार–एजेंसी शिन्हुआ अनुसारम्, उपग्रहः लॉन्ग मार्च–
चीन ने नया संचार परीक्षण उपग्रह प्रक्षेपित किया


बीजिंगनगरम्, 24 अक्टूबरमासः (हि.स.)। चीनदेशः – हैनान् प्रदेशे वेनचांग् अन्तरिक्षप्रक्षेपणकेंद्रात् नवीनः संचारप्रौद्योगिकी परीक्षण–उपग्रहः गुरूवारस्य दिने सफलतया अन्तरिक्षे प्रक्षिप्तः।

सर्वकारीयसमाचार–एजेंसी शिन्हुआ अनुसारम्, उपग्रहः लॉन्ग मार्च–५ रॉकेट् इत्यनेन स्थानीय समये रात्रौ दश–त्रैसष्टिः वादने प्रक्षिप्तः। उपग्रहः स्वकं निर्धारितं कक्षं प्रति सम्यक् रूपेण प्राप्तः।

अस्मिन उपग्रहस्य प्रयोगः मुख्यतः बहुबैंड् च तीव्रगतिको संचार–प्रौद्योगिकी–सत्यापन परीक्षणेषु क्रियते।

एषः प्रक्षेपणम् लॉन्ग मार्चमासे रॉकेट् आहत्य ६०२तमं मिशनम् अभवत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता