इतिहासस्य पृष्ठेषु २५ अक्तूबरदिनाङ्कः — १९५१ तमे वर्षे भारतस्य प्रथमः सार्वत्रिकः निर्वाचनप्रारम्भः, कांग्रेसदलेन प्राप्तम् बहुमतम्
१९५१ तमे वर्षे भारतस्य प्रथम–सार्वत्रिक–निर्वाचनस्य आरम्भः भारतदेशे १९५१ तमे वर्षे अक्तोबर्–मासस्य पञ्चविंशतितमे दिने प्रथमं सार्वत्रिकं निर्वाचनम् आरब्धम्, यत् १९५२ तमे वर्षे पर्यन्तं प्रवृत्तम्। अस्मिन् ऐतिहासिके निर्वाचन–प्रक्रियायां प्रायः सप्
a544ad698556c962aa548ec071722f1c_1987776795.jpg


१९५१ तमे वर्षे भारतस्य प्रथम–सार्वत्रिक–निर्वाचनस्य आरम्भः

भारतदेशे १९५१ तमे वर्षे अक्तोबर्–मासस्य पञ्चविंशतितमे दिने प्रथमं सार्वत्रिकं निर्वाचनम् आरब्धम्, यत् १९५२ तमे वर्षे पर्यन्तं प्रवृत्तम्। अस्मिन् ऐतिहासिके निर्वाचन–प्रक्रियायां प्रायः सप्तदशकोट्यधिकाः मतदाता: स्वस्य मताधिकारं प्रयोगितवन्तः।

निर्वाचनफलस्वरूपे भारतीय–राष्ट्रीय–कांग्रेसदलेन बहुमतम् अधिगतम्, तेन च स्वातन्त्र्य–भारतस्य प्रथमं लोकतान्त्रिकं शासनम् स्थाप्यते स्म। एषः प्रथमः निर्वाचनः भारतीय–लोकतन्त्रस्य दृढ–नीविं स्थापयति इति इतिहासकारैः मन्यते।

अस्मिन्नेव प्रथम–निर्वाचने मतदातृणां लोकतान्त्रिक–प्रक्रियायां सक्रियं सहभागित्वं सञ्जातम्, स्वातन्त्र्य–भारते जनप्रतिनिधित्वस्य च लोकतान्त्रिक–संस्थापनानां दिशि महत्त्वपूर्णः पादप्रहारः अभवत्।

महत्त्वपूर्णघटनाचक्राणि

१४१५— इंग्लैण्डदेशेन उत्तरफ्रांसदेशे एजिनकोर्ट इत्यस्मिन् स्थले युद्धे जयः प्राप्तः।

१८१२ — अमेरिकायाः युद्धकालेफ्रिगेट् युनाइटेड स्टेट्स् इत्यनेन ब्रिटिश्–नौका मॅसिडोनिया इत्यस्य अधिग्रहणम्।

१९१7 — व्लादिमीर् इलीच् लेनिन् नामक–बोल्शेविक–कम्युनिष्ट–नेता रशियायां शासनम् अधिगृहीतवान्।

१९२४ — भारतदेशे ब्रिटिश्–प्रशासकैः सुभाषचन्द्र–बोसः गृहीतः, द्वौ वर्षौ कारागारे नीतः।

१९५१ — भारतस्य प्रथमः सार्वत्रिकः निर्वाचनः आरब्धः, चत्वारि मासानि पर्यन्तं प्रवृत्तः।

१९६२ — अमेरिकीयः लेखकः जॉन् स्टीनबेक् साहित्यस्य नोबेल् पुरस्कारं प्राप्तवान्।

१९६४ — आवादी यन्त्रागारे प्रथमः स्वदेशीयः युद्धटङ्कः ‘विजयन्तः’ निर्मितः।

१९७१ — संयुक्तराष्ट्र–महासभायां तैवान्–देशस्य चीन–संयोजनाय मतदानम्।

१९९५ — तदानीन्तन–प्रधानमन्त्री पी॰वी॰ नरसिंहरावः संयुक्त–राष्ट्रस्य पञ्चाशद्–वर्ष–समारोहं सम्बोधितवान्।

२००० — अमेरिकायाः डिस्कवरी नामकं अन्तरिक्षयानं त्रयोदशदिनात्मकं अभियानं सम्पन्न्य सुरक्षितं प्रत्यागतम्।

२००५— ईराक्–देशे नूतनसंविधानं जनमत–सङ्ग्रहेण बहुमतेन अनुमोदितम्।

२००७ — तुर्की–देशस्य युद्धविमानैः उत्तर–ईराकस्य कुर्दिस्तान–प्रदेशे बमवर्षणम्; इण्डोनेशिया–देशस्य सुलावेसी–द्वीपे सोपुटान पर्वतो ज्वलितः।

२००८— सिक्किम–राज्यस्य पूर्वमुख्यमन्त्री नरबहादुरभण्डारी षड्मास–कारावासेन दण्डितः।

२००९— बग्दादे बमविस्फोटैः १५५ जनाः मृताः, ७२१ जनाः आहताः।

२०१२ — क्यूबा–हैती–प्रदेशयोः सैंडी नामक–तूफान–प्रकोपे ६५ जनानां मृत्यु:, अष्टकोटि डॉलरसमानः विनाशः।

२०१३ — नाइजीरियादेशे सैनिकैः बोको–हराम् नामक–आतङ्कवादी–सङ्घटनस्य ७४ आतङ्कवादिनः हताः।

जन्मानि

१८०० — लॉर्ड् मॅकाले — प्रख्यातः आङ्ग्ल–कविः, निबन्धकारः, इतिहासकारः च।

१८८१— पाब्लो पिकासो — प्रसिद्धः स्पेनी–चित्रकारः।

१८९० — कोतारो तनाका— जापानीन्यायविद्, विधि–राजनीतिप्राध्यापकः।

१८९६— मुकुन्दीलाल श्रीवास्तवः — प्रसिद्धः भारतीयः साहित्यकारः।

१९११ — घनश्यामभाई ओझा — भारतीय–राष्ट्रीय–कांग्रेसस्य नेता, गुजरातस्य पूर्वमुख्यमन्त्री।

१९१२ — मदुरै मणि अय्यरः — कर्णाटकसंगीतगायकः।

१९२० — ऋषाङ्गकीशिङ्ग — मणिपुर–राज्यस्य षष्ठः पूर्वमुख्यमन्त्री।

९२० — बरकतुल्लाह खानः — राजस्थानस्य षष्ठः पूर्वमुख्यमन्त्री।

१९२९ — एम्॰एन॰ वेंकटचेलैय्यः— भारतस्य पञ्चविंशतितमः मुख्य–न्यायाधीशः।

१९३१ — क्लाउस् हैसल्मन् — प्रमुखः जर्मन–समुद्रविज्ञानी, जलवायुमॉडलरः।

१९३७ — शारदा — हिन्दी–चलच्चित्रपार्श्वगायिका।

१९३८ — मृदुला गर्ग — विख्यातभारतीयलेखिका।

१९४८ — अदला प्रभाकर–रेड्डिः— आन्ध्रप्रदेशस्य राजनीतिज्ञः।

१९९५ — गुरजीतकौर भारतीयहॉकीक्रीडिका।

निधनानि

१२९६ — सन्तज्ञानेश्वरः।

१९८०— साहिरलुधियानवी— प्रसिद्धः भारतीयः कविः, गीतकारः च।

१९९० — विलियम्सन् ए॰ संगमाः — मेघालय–राज्यस्य प्रथमः मुख्यमन्त्री।

२००३ — पाण्डुरङ्ग–शास्त्री अठावले — दार्शनिकः, समाजसुधारकः च।

२००५— निर्मलवर्मा प्रसिद्धः साहित्यकारः।

२०१२ — जसपालभट्टी — हास्य–अभिनेता।

२०१८ — शिवेन्द्रसिंहसिन्धुः— मणिपुरम्, गोवा, मेघालयराज्येषु पूर्वराज्यपालः।

२०१९ — दिलीपभाई रमणभाई पारिखः — गुजरातस्य त्रयोदशः मुख्यमन्त्री।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता