विकसित भारतस्य' स्पेस मिशन-2047 इत्यस्मिन् देवरिया लोकसभा क्षेत्रस्य योगदानम् : शशांक मणिः
देवरिया, 24 अक्टूबरमासः (हि.स.)। उत्तर भारतस्य प्रथमं इन-स्पेस मॉडल रॉकेट्री/कैनसैट इंडिया स्टूडेंट प्रतियोगिता – 2025, देवरिया लोकसभा क्षेत्रे। उत्तर प्रदेशस्य देवरिया लोकसभा क्षेत्रे, तमकुहीराजे, उत्तर भारतस्य प्रथमं इन-स्पेस मॉडल रॉकेट्री/कैनस
पत्रकार वार्ता करते सांसद शशांक मणि


देवरिया, 24 अक्टूबरमासः (हि.स.)।

उत्तर भारतस्य प्रथमं इन-स्पेस मॉडल रॉकेट्री/कैनसैट इंडिया स्टूडेंट प्रतियोगिता – 2025, देवरिया लोकसभा क्षेत्रे।

उत्तर प्रदेशस्य देवरिया लोकसभा क्षेत्रे, तमकुहीराजे, उत्तर भारतस्य प्रथमं इन-स्पेस मॉडल रॉकेट्री/कैनसैट इंडिया स्टूडेंट प्रतियोगिता – 2025 आयोज्यते। एषा प्रतियोगिता प्रधानमंत्री विकसित भारत–2047 मिशनस्य योगदानं दातुम् उद्दिश्यते। केन्द्रसरकाराय लक्ष्यं अस्ति यत् आगामी वर्षेषु भारतस्य अंतरिक्ष-अर्थव्यवस्था पञ्चगुणिता भूत्वा 44 बिलियन डलर पर्यन्तं वृद्धि प्राप्स्यति।

संसद सदस्यः शशांक मणि त्रिपाठी स्वस्य ‘अमृत प्रयास’ नामकायाः प्रयत्न माध्यमेन राष्ट्रिय-दृष्टेः योगदानं प्रदास्यति। ते पत्रकारवार्तायाम् उक्तवन्तः यत् 27–30 अक्टूबर् 2025 पर्यन्तं अयं चतुर्दिवसीय कार्यक्रमः देशस्य 600 युवा वैज्ञानिकान् तथा 120 वरिष्ठवैज्ञानिकान् एका मंचे समागच्छति। प्रतियोगितायाः आयोजनं ISRO, In-Space तथा ASI संस्थानां सहयोगेन क्रियते। उत्तर प्रदेश सरकार अपि सक्रियभूमिकां वहति।

देवरिया लोकसभा क्षेत्रे तथा पूर्वांचलस्य अन्य जिलासु युवानां अंतरिक्षविज्ञानजागरणं।

स्थानीय महाविद्यालयेषु STEM (साइंस्, टेक्, इन्जीनियरिंग्, मैथ्स्) शिक्षायाः प्रचारः।

एषा प्रतियोगिता युवानां स्पेस-टेक्नोलॉजी, इलेक्ट्रॉनिक्स, डेटा एनालिटिक्स, इंजीनियरिंग्, डिजाइन इत्यादिषु उच्च-प्रौद्योगिकी कौशल-विकासस्य अवसरं प्रदास्यति। एते नवाचाराः युवानां रोज़गार तथा उद्यमिता सृजने सहाय्यं करिष्यन्ति।

कृष्य क्षेत्रे प्रौद्योगिकीः –

प्रतियोगितायाः माध्यमेन कृषि तथा पर्यावरणे अंतरिक्ष-प्रौद्योगिक्याः उपयोगाय कृषकाः जागरूकाः भविष्यन्ति। उपग्रह-तकनीकया मौसम-, जल-व्यवस्थापन- तथा फसल-निगरानी इत्यस्मिन् क्षेत्रे कृषकेभ्यः सुधारितसुविधाः प्रदास्यन्ति।

आयोजनस्य स्थलव्यवस्था -देवरिया लोकसभा क्षेत्रे नारायणी मॉडल रॉकेट्री प्रक्षेपण धामे निर्माणकार्यं तीव्रं गत्याः।

लॉन्च पैड निर्माणं अन्तिमचरणे अस्ति।27–30 अक्टूबर् देशभरतः 600 युवा वैज्ञानिकाः तथा 120 वरिष्ठवैज्ञानिकाः आगमनं करिष्यन्ति। 1000 मीटर दूरीवरम् बनत् कंट्रोल-रूम, जर्मन हैंगर टेंट्स् (5) आंधी, वर्षा इत्यादि विपत्तीनां कारणं कार्यक्रमस्य प्रभावितिं न दातुम्।

500 वर्गफुटेण अवलोकनबिन्दु निर्मीयते, यत्र ISRO-जूरी टीम प्रतियोगितायाः गतिविधीनां निरीक्षणं करिष्यति।

13,000 वर्गफुटेण विशाल विजिटर गैलरी, स्टेज्, VIP-ठहराव, छात्राणां रॉकेट-असेंबलिंग क्षेत्रं, हैविटेट एरिया च निर्मीयते।

छात्राणां भोजन-निवासाय 1000 जनानां व्यवस्था 25 अक्टूबर् आरभ्य सुनिश्चिता। छात्राणां स्थानीय विद्यालयेषु निवास व्यवस्था क्रियते।

विशेष अनुभव क्षेत्रः –

प्रतियोगिता केवलं रॉकेट-लॉन्चिंग सीमितं नास्ति। एकः आर्ट् एण्ड स्पेस गैलरी निर्माणे, यः साइंस् म्यूजियम इव कार्यं करिष्यति। छात्राः देशे विज्ञानविस्तारस्य इतिहासं अधिगच्छन्ति। हैविटेट एरिया मध्ये उत्तर प्रदेशस्य आठ जिलासु ‘आर्ट् एण्ड स्पेस प्रतियोगिता’ विजयी छात्राः अंतरिक्षदृश्यानुभवं करिष्यन्ति।

एषा प्रतियोगिता क्षेत्रीय युवानां अंतरिक्षविज्ञान-नवाचारं प्रोत्साहयति तथा “स्थानीयात् वैश्विकम्” इत्यस्य चिन्तनस्य विकासं करिष्यति।

---

हिन्दुस्थान समाचार