Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 अक्टूबरमासः (हि.स.)।
दिल्लीमुख्यमन्त्री रेखा गुप्ता शुक्रवासरे बीएसएफ् सैनिकैः सह भाईदूजोत्सवम् अर्हिता। तया “एक्स्” इत्यस्मिन् सामाजिकमाध्यमे उक्तम् यत्, यदा सीमायाम् स्थिताः रक्षकाः स्वगृहपरिवारात् दूरं जीवनं यापयन्ति, तदा सर्वेषां कर्तव्यं यत् तेषां परिवारवत् साहाय्यम् कुर्मः, तेषां सर्वेषां आवश्यकताः ध्यानपूर्वकं पूरयाम।
मुख्यमन्त्रिणा अनया भावनया छावला-स्थानस्य बीएसएफ् शिबिरे जलनलिकायाः (पाइपलाइनस्य) शिलान्यासः आज कृतः। तदा ११ अगस्त् २०२५ तमे वृक्षारोपणकार्यक्रमे तत्र आगत्य सा प्रतिज्ञां कृतवती यत् वर्षाणि यावत् चलती जलसंकटस्य समस्या अस्माकं शासनस्य द्वारा समाधानं भविष्यति। अद्य तस्य प्रतिज्ञायाः पालनस्य समयः। एषा अस्माकं शासनस्य कार्यशैली — वचनात् कर्म पर्यन्तं, सेवायाः द्वारा समाधान पर्यन्तं।
तया उक्तं यत् यथा अस्माकं प्रधानमन्त्रि श्री नरेन्द्र मोदी दीपावल्याः उत्सवः सैनिकैः सह मनयन्ति, तथैव दिल्लीशासनं अपि स्वस्य प्रत्येकं सुरक्षाकर्मिणं परिवारवत् स्वीकरोति, तेषां कल्याणाय सुविधायाः च व्यवस्था कुर्वन्ति। शीघ्रं सैनिकानां याचना अनुसार तत्र कृत्रिम-ट्रैक् (सिंथेटिक ट्रैक्) अपि निर्मितः भविष्यति, यतः प्रशिक्षणाय खेलाय च उत्तम सुविधा: सुलभा भविष्यन्ति।
मुख्यमन्त्रीया भाईदूजस्य पावनस्य पर्वणः अवसरे सर्वेभ्यः वीरसैनिकेभ्यः हार्दिकं शुभकामनां प्रदत्तवती। अस्मिन् अवसरं विधायकः संदीप् सहरावतः तथा सीमा-सुरक्षा-बलस्य वरिष्ठाः अधिकारी उपस्थिता:।
------------
हिन्दुस्थान समाचार