Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 24 अक्टूबरमासः (हि.स.)।
दिल्ली उपमहापौर जय भगवान यादव – छठ पूजा तथा स्वच्छतासमीक्षा। दिल्ली नगरे उपमहापौर जय भगवान यादव शुक्रवासरे रिठाला विधानसभा क्षेत्रस्य वार्ड संख्या 21 तथा 22 एवं रोहिणी विधानसभा क्षेत्रस्य वार्ड संख्या 54 निरीक्षणं कृतवन्तः। एतेषु निरीक्षणेषु स्वच्छताव्यवस्था तथा छठमहापर्वस्य (छठपूजा) तैयारी समीक्षा क्रियते।
उपमहापौरः कञ्चित् क्षेत्रेषु स्वच्छताप्रवृत्तेः विषये असंतोषं व्यक्तवन्तः। तेन सम्बद्धेण अधिकारियों निर्देशः प्रदत्तः – सर्वेषु कचरसंवेदनशीलस्थानानि प्रतिदिनं द्विवारं स्वच्छतां सुनिश्चितम् कर्तव्यं। सः उक्तवान् – “कस्यापि नागरिकस्य गन्द्याः कारणेन असुविधा न स्यात्। सर्वेषु वार्डेषु स्वच्छतायाः कठोरं निरीक्षणं भविष्यति।”
जय भगवान यादव छठपूजा तैयारीस्य अवलोकनाय विभिन्न छठघाटान् अपि निरीक्षितवन्तः। तत्र स्वच्छता, विद्युत्, प्रकाशव्यवस्था, श्रद्धालूनां सुचारु आवागमन इत्यादीनि पक्षाणि सम्यक् परीक्षितानि।
उपमहापौरः उक्तवान् यत्“दिल्लीमध्ये षष्ठीपूजायाः भव्यं सुचारु आयोजनं कर्तुं कोऽपि कसर न विहितव्या। अधिकारियों निर्देशः – घाटेषु आसपास स्वच्छता, प्रकाश, अन्य आवश्यकसुविधाः समुचितरूपेण सुनिश्चिता भवन्तु।”
जय भगवान यादव त्योहारकाले स्वच्छता तथा जनसुविधायाः उच्चमानं स्थापयितुं एमसीडी-स्य प्रतिबद्धता पुनरुक्तवन्तः। नागरिकेषु आह्वानम् अपि कृतवती – स्वीयपरिसरे स्वच्छतायै सहयोगं कर्तव्यं।
निरीक्षणकाले रोहिणी वार्डसमितेः उपाध्यक्षः नरेंद्र सोलंकी, पार्षदा समीता कौशिक, रोहिणीजोन उपायुक्तः, निगम अधिकारी-कर्मचारिणः, तथा स्थानीय नागरिकाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार