'डिज़ाइन योर डिग्री' शिक्षा छात्राणां भविष्यम् : उपराज्यपालः
श्रीनगरम्, 24 अक्टूबरमासः (हि.स.)।जम्मू-कश्मीरस्य उपराज्यपाल मनोज सिन्हा शुक्रवासरे उक्तवन्तः यत् राष्ट्रियशिक्षानीतिः (एनईपी) २०२० अनुसारं “डिजाइन योर डिग्री” कार्यक्रमः शिक्षा तथा छात्राणां भविष्ये महत्त्वपूर्णः अस्ति। श्रीनगरस्थित अमरसिंहकॉलेजे
'डिज़ाइन योर डिग्री' शिक्षा छात्राणां भविष्यम् : उपराज्यपालः


श्रीनगरम्, 24 अक्टूबरमासः (हि.स.)।जम्मू-कश्मीरस्य उपराज्यपाल मनोज सिन्हा शुक्रवासरे उक्तवन्तः यत् राष्ट्रियशिक्षानीतिः (एनईपी) २०२० अनुसारं “डिजाइन योर डिग्री” कार्यक्रमः शिक्षा तथा छात्राणां भविष्ये महत्त्वपूर्णः अस्ति।

श्रीनगरस्थित अमरसिंहकॉलेजे छात्रेषु सम्बोधितुं उपराज्यपाल मनोज सिन्हा उक्तवन्तः — “अस्मिन कार्यक्रमे जम्मू-कश्मीरप्रदेशस्य सर्वेषु कॉलेजेषु विश्वविद्यालयेषु च प्रवर्तनं कर्तव्यं।”

ते अनेन अपि उक्तवन्तः — “मम अभिप्रायः यत् डीवाईडी कार्यक्रमः शिक्षा तथा छात्राणां भविष्ये महत्त्वपूर्णः। एषः सर्वेषु स्तरेषु लाभकारी — विद्यालयस्तरे वा महाविद्यालयस्तरे वा विश्वविद्यालयस्तरे च।”

उपराज्यपालस्य उक्तं यत् — द्विदिवसीयम् एनईपी कॉन्क्लेव समये जम्मू-कश्मीरस्य कॉलेजेषु उद्भवन्ति समस्याः च चर्चितव्याः। उच्चशिक्षास्तरे शिक्षणसंकायं बलवत्तरं कर्तुं आवश्यकता। कॉलेजेषु शिक्षणसंकायः दृढः साहसी च भवेत्। अस्माभिः एनईपी २०२० लक्ष्येषु मिशनेषु च समन्वयेन तेषां समर्थनं कर्तव्यम्।

एनईपी २०२० कार्यान्वयने विषये उपराज्यपाल सिन्हा उक्तवन्तः — विद्यालयेषु, कॉलेजेषु विश्वविद्यालयेषु च अद्यतनकाले एतत् प्रवर्तितुं महान् प्रयासः कृतः। तथापि यात्रा अद्यापि दीर्घा अस्ति, अस्माभिः सुनिश्चितं कर्तव्यं यत् एनईपी २०२० समग्रपरिवर्तनस्य कार्ये च प्रवर्तनाय च निरन्तरं प्रयासः क्रियते।

---------------

हिन्दुस्थान समाचार