Enter your Email Address to subscribe to our newsletters

कटिहारः, 24 अक्टूबरमासः (हि.स.)।
छठव्रतस्य महापर्वस्य सुरक्षित आयोजनम् – जिला प्रशासनस्य सज्जा।आस्था महापर्वः छठव्रतः शांतिपूर्ण वातावरणे आयोजयितुं जिल्ला प्रशासन सम्पूर्णं तैयारीं कृतवान्।
जिलापदाधिकारी मनेश कुमार मीणा उक्तवन्तः – “जिल्लायाः विभिन्नचौक-चतुष्पथःसु, संमर्द-युक्तेषु स्थलेषु, सर्वेषु संवेदनशील-अतिसंवेदनशील छठघाटेषु विधिव्यवस्था स्थापितुं नोडलपदाधिकारी, दण्डाधिकारी, पुलिसपदाधिकारी च सहितं पर्याप्त-पुलिसबलं प्रतिनियुक्तं कृतम्।”
छठघाटेषु छठव्रतिनः श्रद्धालूनां सुरक्षा ध्यानेन सर्वत्र उत्तमव्यवस्था क्रियते –मानकानुसार बैरिकेडिंग, नियंत्रणकक्षः, परिवर्तनकक्षः, प्रकाश व्यवस्था, निरीक्षणप्रणाली, स्वच्छता, पेयजलं, शौचालय सुविधा, आपदा प्रबंधन दृष्ट्या तैरकाः तथा नावाः प्रतिनियुक्ताः।
संमर्दयुक्तेषु घाटेषु गतिविधीनां निरीक्षणाय CCTV स्थाप्यते। अतिरिक्तं, विविध तैयारीं जिलापदाधिकारी स्वयं निरीक्षणं कुर्वन्ति।
जिला प्रशासन द्वारा छठघाट्टेषु विस्फोटविक्रयम् तथा प्रयोः पूर्णं प्रतिबन्धितम्।
छठघाटेषु किनारे – आपदा संकटन्यूनता एवं प्रबंधन हेतुः जलनिमज्जनं, संमर्दः एवं अन्य संभावित आपदा-रक्षणाय कटिहार, मनिहारी, बरारी, कुर्सेला, कदवा इत्येषु SDRF प्रतिनियुक्तः।
---------------
हिन्दुस्थान समाचार