भारतस्य विरुद्धं तृतीयायाः एकदिवसीय-प्रतियोगितायाः कृते एडवर्ड्सः ऑस्ट्रेलियादले समाविष्टः अभवत्, बियर्डमैनः 20–20 दले नियोजितः, मैक्सवेलस्य पुनरागमनम् अभवत्।
सिडनी, 24 अक्टूबरमासः (हि.स.)। न्यू साउथ् वेल्स् प्रदेशस्य सर्वकार्यकुशलः क्रीडकः जैक् एडवर्ड्स् प्रथमवारं अन्ताराष्ट्रियदले स्थानं प्राप्तवान् अस्ति। सः भारतस्य विरुद्धं भविष्यमाणे अन्तिमे एकदिवसीये प्रतियोगितायाम् ऑस्ट्रेलियादले समाविष्टः जातः। त
न्यू साउथ वेल्स के ऑलराउंडर जैक एडवर्ड्स


सिडनी, 24 अक्टूबरमासः (हि.स.)। न्यू साउथ् वेल्स् प्रदेशस्य सर्वकार्यकुशलः क्रीडकः जैक् एडवर्ड्स् प्रथमवारं अन्ताराष्ट्रियदले स्थानं प्राप्तवान् अस्ति। सः भारतस्य विरुद्धं भविष्यमाणे अन्तिमे एकदिवसीये प्रतियोगितायाम् ऑस्ट्रेलियादले समाविष्टः जातः। तदानीं ग्लेन् मैक्सवेल् तथा बेन् द्वार्शुइस् इत्युभौ अपि आघातात् विमुक्तौ भूत्वा आगामिन्याः ट्वेन्टी–ट्वेन्टी शृंखलायाः अन्तिमेषु स्पर्धासु पुनः प्रवेशं करिष्यतः। युवा तीव्रगोलकप्रेषकः महली बियर्डमैन् अपि भारतस्य विरुद्धं ट्वेन्टी–ट्वेन्टी दले समाविष्टः अस्ति।

क्रिकेट् ऑस्ट्रेलिया इत्यनेन शुक्रवासरे एकदिवसीय तथा ट्वेन्टी–ट्वेन्टी दलयोः अनेकाः परिवर्तनानि प्रकाशितानि। मार्नस् लाबुशेनं सिड्नी–नगरस्थस्य तृतीयस्य एकदिवसीय–प्रतियोगितायाः पूर्वमेव दलात् मुक्तं कृतम् यतः सः आगामीं शेफील्ड् शील्ड् स्पर्धां क्वीन्स्लैण्ड् दलस्य पक्षतः न्यू साउथ् वेल्स् विरुद्धं क्रीडितुं शक्नुयात्।

जोश् हेज़लवुड् तथा सीन् एबॉट् इत्युभौ ट्वेन्टी–ट्वेन्टी शृंखलायाः अन्तिम–स्पर्धासु न खेलिष्यतः, यतः तौ स्वस्व–राज्यानां शेफील्ड्–शील्ड् प्रतियोगितायाम् प्रतिनिधित्वं करिष्यतः। हेज़लवुड् केवलं प्रारम्भिके द्वयोः ट्वेन्टी–ट्वेन्टी–मुकाबलयोः सहभागिता करिष्यति, एबॉट् तु तृतीयस्य पश्चात् दलेन निर्गमिष्यति।

मैथ्यू कूनेमनः, यः प्रथमस्य एकदिवसीय–प्रतियोगितायाम् क्रीडितवान्, तं तृतीयस्य एकदिवसीयाय पुनः दले आमन्त्रितवन्तः। तथैव जॉश् फिलिप् अपि ट्वेन्टी–ट्वेन्टी दले प्रतिस्थापन–विकेट्–रक्षकस्य रूपेण समाविष्टः जातः, यतः जॉश् इंग्लिस् अद्यापि पिण्डली–आघातात् सम्पूर्णं न स्वास्थ्यम् प्राप्तवान्।

ग्लेन् मैक्सवेल्, यः गतमासे न्यूजीलैण्ड्–देशे अभ्यासकालस्य मध्ये कर्परास्थ्यभंगेन कारणेन प्रारम्भिकाभ्यां ट्वेन्टी–ट्वेन्टी–स्पर्धाभ्यां बहिर्गतः आसीत्, अधुना अन्त्यत्रये स्पर्धासु दलसहितः भविष्यति। बेन् द्वार्शुइस् अपि, यः पिण्डली–आघातेन कारणेन एकदिवसीय–श्रृंखलायाः तथा प्रारम्भिक–त्रयस्य ट्वेन्टी–ट्वेन्टी–स्पर्धानां बहिर्भूतः आसीत्, अधुना चतुर्थ–पञ्चम–स्पर्धयोः कृते पुनः आगमिष्यति।

विंशतिवर्षीयः महली बियर्डमैन् अन्तिमत्रिषु ट्वेन्टी–ट्वेन्टी–मुकाबलेषु अवसरं प्राप्स्यति। अयं युवा तीव्रगोलकप्रेषकः 2024 तमवर्षे इङ्ग्लैण्ड्–भ्रमणकाले आहतक्रीडकस्य स्थाने दले समाविष्टः अभवत्। अद्यतनकाले सः पर्थ् स्कॉर्चर्स् तथा पश्चिम–ऑस्ट्रेलिया–दलेन सह उत्कृष्टं प्रदर्शनं करति—स्वस्य चतुर्षु लिस्ट्–ए–प्रतिस्पर्धासु द्वादश विकेट् 17.75 औसत्–सङ्ख्यया प्राप्तवान् अस्ति।

जैक् एडवर्ड्सस्य चयनं तस्य अद्यतन–उत्तम–रूपेण कारणीकृतम्। सः भारत–भ्रमणकाले ऑस्ट्रेलिया–ए दलेन सह अद्भुतं प्रदर्शनं कृतवान्—लखनऊ–नगरस्थे स्पर्धायां 88 धावनानि कृत्वा, कानपुरे च 4/56 इति गोलक–सिद्धिः तथा 89 धावनानि प्राप्तानि।

तस्य उपस्थिति–द्वारा ऑस्ट्रेलिया तृतीयस्य एकदिवसीय–प्रतियोगितायां सर्वकार्यकुशल–प्रधानं संयोजनं परीक्ष्यतुम् अर्हति, तथा तीव्रगोलकप्रेषकान् विश्रान्तिं दातुम् अपि शक्नोति।

ऑस्ट्रेलियादलम् (तृतीयः एकदिवसीयः भारत–विरुद्धः, सिड्नी):

मिचेल् मार्श् (अध्यक्षः), ज़ेवियर् बार्टलेट्, एलेक्स् कैरी (विकेट्–रक्षकः), कूपर् कॉनॉली, जैक् एडवर्ड्स्, नाथन् एलिस्, जोश् हेज़लवुड्, ट्रैविस् हेड्, जॉश् इंग्लिस् (विकेट्–रक्षकः), मैथ्यू कूनेमन्, मिचेल् ओवेन्, जॉश् फिलिप् (विकेट्–रक्षकः), मैट् रेनशॉ, मैथ्यू शॉर्ट्, मिचेल् स्टार्क्, एडम् ज़म्पा।

ऑस्ट्रेलियायाः ट्वेन्टी–ट्वेन्टी–श्रृंखला (भारत–विरुद्धम्):

मिचेल् मार्श् (अध्यक्षः), सीन् एबॉट् (केवलं प्रथमत्रयम्), ज़ेवियर् बार्टलेट्, महली बियर्डमैन् (केवलं अन्तिमत्रयम्), टिम् डेविड्, बेन् द्वार्शुइस् (केवलं अन्तिमद्वयं), नाथन् एलिस्, जोश् हेज़लवुड् (केवलं प्रारम्भिकद्वयं), ट्रैविस् हेड्, जॉश् इंग्लिस् (विकेट्–रक्षकः), मैथ्यू कूनेमन्, मिचेल् ओवेन्, जॉश् फिलिप् (विकेट्–रक्षकः), मैथ्यू शॉर्ट्, मार्कस् स्टॉइनिस्, एडम् ज़म्पा।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता