भाजपायै महत् प्रातिकूल्यम् , पूर्व जिलाध्यक्षः अनूप लालः जनसुराजे सम्मिलितः, प्रशांत किशोरः जातः प्रत्याशी
गोपालगंजः, 24 अक्टूबरमासः (हि.स.)। बिहार विधानसभा निर्वाचनसन्दर्भे जनसुराज-पक्षे प्रविष्टः अनूप लाल श्रीवास्तव बिहारविधानसभा-निर्वाचनकाले गोपालगंज जिल्लात् एकः महत्वपूर्णः राजनीतिकः घटनाक्रमः प्रकटितः। भाजपा-स्य वरिष्ठनेता तथा पूर्वजिल्लाध्यक्ष अ
आगमन


गोपालगंजः, 24 अक्टूबरमासः (हि.स.)।

बिहार विधानसभा निर्वाचनसन्दर्भे जनसुराज-पक्षे प्रविष्टः अनूप लाल श्रीवास्तव

बिहारविधानसभा-निर्वाचनकाले गोपालगंज जिल्लात् एकः महत्वपूर्णः राजनीतिकः घटनाक्रमः प्रकटितः। भाजपा-स्य वरिष्ठनेता तथा पूर्वजिल्लाध्यक्ष अनूप लाल श्रीवास्तव स्वपार्टीतः क्लिष्टः भवित्वा विद्रोहस्य बिगुलम् प्रक्षिप्तवान्।

टिकटाभावेन क्रुद्धः अनूप लाल निर्दलीय उमेदवाररूपेण नामांकनं कृत्वा भाजपा नेतृत्वं सक्ते स्थापयितवान्। अधुना सः जनसुराज पार्टी-स्य दाम्नि प्रवेश्य सियासी समीकरणम् पूर्णतः परिवर्तितम्।

शुक्रवासरे, जनसुराज-स्य संस्थापक प्रशांत किशोर प्रेस कॉन्फ्रेन्स् कृत्वा अनूप लाल श्रीवास्तवं अंगवस्त्राभिमुखी कृत्वा पार्टीमध्ये औपचारिकरूपेण समाविष्टवन्तः।

अस्मिन अवसरे प्रशांत किशोर उक्तवान् –

“भाजपा गोपालगंजमध्ये जनता-आशां लंपटता करति, किन्तु जनसुराज इदानीं जनता-स्वरं भविष्यति। भाजपा-मंसूबे विफलानि भविष्यन्ति, यतः अत्र जनसुराजसहित जनता उपविष्ठा अस्ति।”

अनूप लाल श्रीवास्तव उक्तवन्तः –

“भाजपायाम् मम चत्वारिंशत् वर्षस्य दीर्घ राजनीतिक-सफ़रस्य स्मरणं। अहं सदा पार्टी-प्रति निष्ठा समर्पणं च प्रदर्शितवान्। किन्तु अद्य विचारधारा-पर्यन्तं अवसरवादिता प्रबलिता। अहं भाजपायाः सर्वेषु पदेषु तथा प्राथमिकसदस्यतायाः त्यागपत्रं दत्तवान्। अधुना अहं जनसुराजस्य माध्यमेन जनता-सेवां करिष्यामि।”

सूत्रेषु निर्दिष्टम् – श्रीवास्तवः भाजपा-स्य पुरातन-संगठननिष्ठनेता इति मन्यन्ते। तेन जिल्ला-स्तरे अनेकानि महत्वपूर्णपदानि बहुशः सम्हरितानि। गृह मंत्री अमित शाह-स्य आमन्त्रणेन तं मनयितुं प्रयत्नः अपि कृतः, किन्तु सफलः न अभवत्। अन्ते सः जनसुराजसहित नवीनमार्गं स्वीकरोति।

हालमेव – गोपालगंज विधानसभा क्षेत्रात् जनसुराज-प्रत्याशी डॉ. शशि शेखर सिन्हा नामांकनं प्रत्यागच्छतु। अत्र पार्टी-इष्टं स्थानीय प्रभावशालीं चेहराम् अनूप लाल श्रीवास्तव रूपेण लब्धवती।

जनसुराज-स्थानीयनेतृणां कथनानुसार – जिल्ला-भाजपा कार्यकर्तारः बहुशः अनूप लालस्य पक्षे स्थिताः। जिल्ला-भाजपा वरिष्ठनेता अपि परोक्षरूपेण श्रीवास्तवस्य समर्थनं कुर्वन्ति।

निर्वाचनपरिणामः निश्चितरूपेण आश्चर्यजनकः भविष्यति।

जनसुराज-प्रमुखः प्रशांत किशोर उक्तवान् –

“जनता परिवर्तनं इच्छति, गोपालगंजात् एषः आरम्भः भविष्यति। वयं विकास तथा पारदर्शिता-राजनीतिं कुर्मः।”

---------------

हिन्दुस्थान समाचार