जगदलपुरम् : सिड़मुर ग्रामस्य ग्रामसभायां पादरिणां ईसाई धर्म प्रचारकानां ग्रामप्रवेशे प्रयुक्तः पूर्ण प्रतिबंधः
जगदलपुरम्, 24 अक्टूबरमासः (हि.स.)।बस्तरजिलाप्रमुखालयसन्निकटे सिड़मुर् ग्रामे धर्मपरिवर्तनवृद्धये दृष्ट्वा ग्रामसभायां ग्रामवासिभिः सर्वसम्मतया प्रस्तावः स्वीकृतः। तेन पादरीभ्यः ईसाईधर्मप्रचारकानां ग्रामे प्रवेशे पूर्णप्रतिबन्धः संस्थापितः। अयं निर्
पादरियों व ईसाई धर्म प्रचारकों के गांव में प्रवेश पर लगाया पूर्ण प्रतिबंध


जगदलपुरम्, 24 अक्टूबरमासः (हि.स.)।बस्तरजिलाप्रमुखालयसन्निकटे सिड़मुर् ग्रामे धर्मपरिवर्तनवृद्धये दृष्ट्वा ग्रामसभायां ग्रामवासिभिः सर्वसम्मतया प्रस्तावः स्वीकृतः। तेन पादरीभ्यः ईसाईधर्मप्रचारकानां ग्रामे प्रवेशे पूर्णप्रतिबन्धः संस्थापितः। अयं निर्णयः ग्रामप्रवेशमार्गे पोस्टररूपेण प्रकाश्य च चिप्तः।

ग्रामसभायाम् उपस्थितैः ग्रामवासीभिः उक्तम् यत्, अतीतेषु वर्षेषु ग्रामे बाह्यजनानां आगमनं वर्धमानं जातम्, ये जनान् धर्मपरिवर्तनाय प्रेरयन्ति। अनेन ग्रामस्य सामाजिकविन्यासे संकटस्य आशंका उद्भवति। ग्रामवासीभिः उक्तम् यत् अतीतदश-द्वादशवर्षेषु ग्रामे ईसाईधर्मावलम्बिनः संख्या शनैः शनैः वृद्धा अभवत्, यस्मात् पारम्परिकसौहार्द्रस्य विघातस्य आशंका जातः।

सिड़मुर् पंचायतस्य लगभग २७५ कुटुम्बाः अस्मिन निर्णयस्य समर्थनाय स्थिताः। ग्रामप्रतिनिधयः उक्तवन्तः यत्, एष निर्णयः ग्रामस्य ऐक्यं सामाजिकशान्तिं च रक्षन्ति अनिवार्यः आसीत्।तथापि ग्रामसभाया एतेन निर्णयेन ग्रामे वसन्ति ईसाईकुटुम्बेषु भयः असमञ्जसश्च उत्पन्नः। ते अस्य प्रस्तावस्य विषयं चिन्तायुक्ताः दृश्यन्ते। ग्रामवासीभिः उक्तम् यत्, किञ्चन वर्षेषु विवाहात् अनन्तरं ग्रामे आगत्य कुछ महिला ईसाईधर्मसम्बद्धाः आसीत्, यः समाजेन सहजं स्वीक्रियते। किन्तु अनन्तरं बाह्यप्रचारकानां आगमनं धर्मपरिवर्तनक्रीयाः च असंतोषस्य कारणं जातम्।एतेन कारणेन पंचायतेन सामूहिकतया निर्णयः कृतः यत् आगामिकाले कश्चन बाह्यजनः धार्मिकप्रचाराय वा धर्मपरिवर्तनाय ग्रामे प्रवेशं न करिष्यति।

---------------

हिन्दुस्थान समाचार