गङ्गरेलमडईः — भूमौ शयनं कृत्वा स्त्रीभिः सन्तानप्राप्त्यर्थं प्रार्थना कृता
शयितानां स्त्रीणाम् उपरि बैगानां दलं गतवान्
जमीन में लेटकर मन्नत मांगती हुई महिलाएं।


गंगरेल मड़ई में आंगा देव को भ्रमण कराते हुए बैगा।


धमतरी, 24 अक्टूबरमासः (हि.स.)। गङ्गरेलमडईः — माता अङ्गारमोतीदेव्याः मन्दिरपरिसरे २४ अक्तोबरमासदिनाङ्के सम्पन्नः।

अस्मिन् उत्सवे ५२ ग्रामाणां देवदेवताः तथा ४५ ग्रामाणाम् आङ्गादेवताः सम्मिलिताः आसन्। तद् द्रष्टुं सहस्रशः जनसमूहोऽपि आगतः। पूजाऽर्चनानन्तरं मडई आरब्धा। तत्र सन्तानकामनार्थं मन्दिरपरिसरे षट्शतान्यधिकाः महिलाः भूमौ शयानाः अभवन्, यासाम् उपरि बैगानां दलं गत्वा अभ्यगच्छत्। रात्र्यन्तं जनाः मडईस्य आनन्दं आस्वादयन्तः तिष्ठन्ति स्म।

गङ्गरेले प्रतिवर्षं दीपावलिपर्वोत्तरं प्रथमशुक्रवासरे परम्परानुसारं मेळामडई इत्यस्य आयोजनं भवति। माता अङ्गारमोतीमन्दिरे उपाध्यायः सूदेसिंहमरकामः उक्तवान् यत् शुक्रवासरे गङ्गरेलमडईमध्ये सम्मिलनार्थं धमतरी–बालोद–कांकेर–कोंडागांवजनपदानां ५२ ग्रामदेवताः च ४५ आङ्गादेवताः अपि अपराह्णकालपर्यन्तं गङ्गरेलबन्धस्य समीपे अङ्गारदेवीमन्दिरं प्राप्ताः। अपराह्णे पूजाऽर्चनया सह मडईचक्रं आरब्धम्। मन्दिरपरिसरे उपस्थितानां बैगानां दर्शनं स्वागतं च कर्तुं जनसमूहो घनीभूतः आसीत्। सर्वत्रातः आगताः बैगानां टोली मडई, ध्वजं डाङ्गं च वहन्तः आगच्छन्ति स्म, मध्ये मुख्यबैगानां दलं स्थितम्। वाद्ययन्त्रैः सह नृत्यन्तः जनाः देवीसन्निधौ झूमन्तः पूजाऽर्चनां कृतवन्तः। ततः मडईचक्रं प्रारब्धम्।

मन्दिरपरिसरस्य च समीपे च मेलायां जनाः विचरन्तः आसन् — झूलेषु, भोजनालयेषु, दुकानेषु च वस्तूनि क्रीत्वा आनन्दं अनुभवन्तः। ध्वजं मडईं च वहन्तः बैगाः यत्र यत्र गच्छन्ति तत्र तेषां पुरतः निस्सन्तानस्त्रियः उदरशयना: भूत्वा सन्तानप्राप्त्यर्थं प्रार्थयन्ति। एतासां स्त्रीणां संख्या षट्शतान्यधिकाः आसीत्।

लोकमान्यतानुसारं मडई, ध्वज, डाङ्ग च वहन्तः बैगानां समूहेन स्त्रियः पुरतः शयिताः, तसाम् उपरि बैगाः अतिक्रान्तवन्तः। श्रद्धया मन्यते यत् एवं स्त्रीणां शयनं तेषां उपरि बैगानां गमनं च माता-अङ्गारमोत्याः कृपां जनयति, तेन निस्सन्तानस्त्रियः सन्तानप्राप्तिं लभन्ति।

एतेभ्यः ग्रामेभ्यः आगताः देवदेवताः

गङ्गरेलमडईमध्ये धमतरीजिलायाः खिड़कीटोला, स्टेशनपारा–धमतरी, महात्मागान्धीवार्ड, गङ्गरेल, भटग्राम, मुडपार, शङ्करदाह, बरारी, तुमराबहार, कसावाही, डुबानप्रदेशस्य मालग्राम, कोडेग्राम, भिण्डावर, कोकडी इत्यादिग्रामेभ्यः जनाः देवदेवतासहिताः आगताः।

बालोदजनपदस्य ओन्हाकोन्हा, मडवापथरा, कांकेरजिलायाः चारामा, हल्बा, नरहरपुर, कोंडागांवजिलायाः केशकालादिग्रामेभ्यः अपि बैगाः देवदेवतासहितम् अत्र उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता