Enter your Email Address to subscribe to our newsletters

शिमला, 24 अक्टूबरमासः (हि.स.)।
मुख्यमन्त्री ठाकुर सुखविन्द्रसिंह सुक्खू भारत–तिब्बतसीमापुलिसबलस्य (ITBP) स्थापना-दिने बलस्य सर्वेण जाँबाज़ अधिकारिणां तथा जवानानां हार्दिकं अभिनन्दनं शुभकामनाञ्च प्रदत्तवन्तः।
मुख्यमन्त्री उक्तवान्यत्
“हिमालयस्य ऊँच्च-शिखरेषु कठिनतमेषु परिस्थितिषु देशस्य सीमां रक्षितुं स्थितानां ITBP-जवानानां साहसः, अनुशासनं, समर्पणं च प्रत्येकभारतीयाय गर्वस्य प्रेरणास्रोतः अस्ति।
आस्माकं ITBP वीराः राष्ट्ररक्षणे सदैव अतुलनीयं योगदानं प्रदत्तवन्तः। हिमनिस्नातशिखरेषु स्थितेषां एतेषां वीराणां समर्पणं, सेवाभावः, अदम्यसाहसः च नूनं प्रेरकं अस्ति। राष्ट्रं एतेषां त्यागः प्रतिबद्धता च नित्यं ऋणी भविष्यति।”
मुख्यमन्त्री अधिकृतवान् “प्रदेशसर्वकारः ITBP-सैनिकानां योगदानं सम्मानदृष्ट्या अवलोक्यते तथा सीमान्तप्रदेशेषु तैनातानां सैनिकानां तेषां च परिवाराणां कल्याणाय सदा संवेदनशीलास्ति।
जय हिन्द!”
---------------
हिन्दुस्थान समाचार