Enter your Email Address to subscribe to our newsletters

समाजे अद्य हिन्दून् हिन्दुभ्यः विरुद्धं संग्रामयितुं प्रयत्नः क्रियते, तेषां जागरणस्य उत्तरदायित्वम् अस्माकम् अस्ति।
वाराणसी, 24 अक्टूबरमासः (हि.स.)। विश्वहिन्दूपरिषदः केन्द्रीयमहामन्त्रिणा (संघटन) मिलिन्दपराण्डेन् हिन्दूसमाजं प्रति स्वसंस्कृतेः धर्मस्य च रक्षणाय ऐक्यभावेन संगठितं भवितुम् आह्वानं कृतम्।
तेन उक्तं यत् अद्य समाजे हिन्दू–हिन्दून् विरुद्धं संग्रामयितुं प्रयत्नः क्रियते। तादृशं वातावरणं ज्ञात्वा तं विफलं कर्तुं अस्माकं दायित्वम् अस्ति। शुक्रवासरे उत्तरप्रदेशराज्यस्य वाराणसी–इङ्ग्लिशियालाइन–कैंटप्रदेशे स्थितस्य विश्वहिन्दूपरिषद्–काश्याः कार्यालयस्य “हिन्दूभवन” इत्यस्य नवनिर्मिततलस्य लोकार्पणानन्तरं मिलिन्दपराण्डे संबोधितवन्तः। अस्य भवनस्य नाम “नन्दकिशोररुङ्गटा हिन्दूभवन इति निर्धारितम्।
अस्मिन् अवसरे पराण्डेन् उक्तम् यत् नन्दकिशोररुङ्गटा हिन्दूभवनं केवलं निवासार्थं न भवति, अपितु काश्यां आगच्छतां जनानां तथा संस्थायाः विविधगतिविधीनां केन्द्ररूपेण कार्यं करिष्यति। एषः भवनः व्यक्तिगतः न, अपि तु समाजकार्यार्थं सार्वजनिकरूपेण निर्मितः। अस्य संचालनार्थं अस्माभिः स्वनागरिककर्तव्यानां स्मरणं कर्तव्यम्। एषः भवनः तासां पवित्रात्मनां प्रयत्नफलम्, ये हिन्दूधर्मसंस्कृतेः रक्षणे समर्पिताः आसन्। तेन उक्तम् यत् अद्य शताब्द्यां बहूनामतीतानाम् अनन्तरं हिन्दूधर्मसंस्कृतेः पक्षे अनुकूलं वातावरणं जातम्। तथापि हिन्दूसमाजम् अनेकेषाम् आह्वानानां कर्तव्यम् अस्ति। अस्माभिः सिद्धं कर्तव्यम् — वयं हिन्दवः स्मः, जाति–मत–पन्थ–सम्प्रदायात् ऊर्ध्वं स्थित्वा। अद्य समाजे हिन्दू–हिन्दून् विरोधयितुं प्रयत्नः क्रियते, तादृशं वातावरणं ज्ञात्वा तं निवारयितुं अस्माकम् उत्तरदायित्वम् अस्ति।
सीमापारदेशेभ्यः आगच्छन्ति मादकद्रव्याणि — महद् षड्यन्त्रं।
तेन चेतावनी दत्ता यत् अधुना समाजे शारीरिकहिंसया, साम्यवादी–जिहादीविचारधाराभ्यां च हिंसकं वातावरणं निर्मीयते। तदनन्तरं अपचीयमानजन्मदरः जनसंख्याअसंतुलनं च विषये समाजेन गम्भीरतया चिन्तनं कर्तव्यम्। तेन उक्तम् यत् अस्माकं बालकान् सीमापारदेशेभ्यः — पाकिस्तान, अफगानिस्तान, ईरान, वर्मा, थाईलैंडदेशेभ्यः मादकद्रव्यैः दूषयन्ति। प्रतिवर्षं चत्वारिंशत्कोट्यधिकं रूप्यकाणां मूल्यस्य मादकद्रव्यं गृह्यते, यत् अस्माकं संस्कारनाशाय योजनायाः अङ्गम् अस्ति। गौवधः, धर्मपरिवर्तनं, मन्दिराधिग्रहणं च अपि अस्माकं समाजस्य गम्भीराः चुनौतयः सन्ति।
समाजस्य जागरणं संस्काररक्षणं च आवश्यकम्।
पराण्डेन् उक्तम् यत् एतेषु सर्वेषु विषयेषु समाजस्य जागरणं प्रबोधनं च अत्यावश्यकम्। यतः हिन्दूसमाजः स्वसंस्कारान् ज्ञात्वा तेषां संरक्षणं कर्तुं समर्थः भवेत्। अस्माभिः पर्यावरणं, नागरिककर्तव्यं, सामाजिकसमरसता च विषयेषु समाजं प्रति जागरणं कर्तव्यम्।
अस्मिन् कार्यक्रमे महन्तः रविदासमठस्य भारतभूषणेन विश्वहिन्दूपरिषदः कार्येषु प्रशंसा कृताः। तेन उक्तम् यत् विश्वहिन्दूपरिषद् हिन्दूधर्मसंस्कृतेः व्यापकजागरणे तत्परः अस्ति। एतादृशैः संस्थास्य प्रयत्नैः एव अस्माकं संस्कृति: विश्वव्यापिनी जाता।
कार्यक्रमे प्रवीणरुङ्गटा, अमिताग्रवाल, नवीनरुङ्गटा इत्येभ्यः सम्मानः प्रदत्तः।
अस्मिन् अवसरः परिषदस्य केन्द्रीयसहमहामन्त्री (संघटन) विनायक–राव–देशपाण्डे, राधेश्याम–द्विवेदी, क्षेत्रीयसंघटनमन्त्री (पूर्वउत्तरप्रदेश) गजेन्द्रः, राष्ट्रीयस्वयंसेवकसंघस्य काशीप्रान्तप्रचारकः रमेशः, प्रान्तसंघटनमन्त्री नितिनः, प्रान्ताध्यक्षः कविन्द्रप्रतापसिंहः, प्रान्तमन्त्री डॉ॰ राजनारायणसिंहः, प्रान्तसहमन्त्री सत्यप्रकाशसिंहः, विभागमन्त्री कन्हैयासिंहः, राजेशपाण्डेयः, राजेशसिंहः, पवनपाठकः, देवेशकुमारसिंहश्च अन्ये प्रमुखाः जनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता