अस्मिन् क्रमे जनता तान् जनान् उत्तरं दास्यति ये केवलं जाति- परिवारवादस्य राजनीतिं कुर्वन्ति - अमितशाहः
पटना, 24 अक्टूबरमासः (हि.स.)। बिहारराज्ये बक्सरजनपदस्य ऐतिहासिककिलाक्षेत्रे आयोजितायां जनसभायां भारतीयजनतापक्षः (भाजपा) एनडीएगठबन्धनसहित शुक्रवारदिने प्रबलं राजनैतिकशक्तिप्रदर्शनं कृतवान्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण आगतः गृहमन्त्री च सहकार
बकसर में मंच पर अमित शााह के साथ एनडीए नेता


पटना, 24 अक्टूबरमासः (हि.स.)। बिहारराज्ये बक्सरजनपदस्य ऐतिहासिककिलाक्षेत्रे आयोजितायां जनसभायां भारतीयजनतापक्षः (भाजपा) एनडीएगठबन्धनसहित शुक्रवारदिने प्रबलं राजनैतिकशक्तिप्रदर्शनं कृतवान्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण आगतः गृहमन्त्री च सहकारितामन्त्री च अमितशाह महोदयः बक्सरजनान् उद्दिश्य विपक्षे प्रति तीक्ष्णं प्रहारं कृतवान्। सः अवदत्—“केचन जनाः बिहारस्य विकासमार्गे विघ्नान् स्थापयन्ति। बक्सरभूमिः भगवान् श्रीरामस्य शिक्षास्थली आसीत्। अत्रस्थजनाः सदा सत्यस्य च प्रगत्याः च अनुगामिनः अभवन्। अस्य वारं जनता तान् जनान् उत्तरं दास्यति ये केवलं जातिपातपरिवारवादस्य राजनीतिं कुर्वन्ति।

गृहमन्त्री अमितशाहः जनसभाम् उद्दिश्य भाषमाणः राजदपक्षस्य प्रमुखं लालूप्रसादयादवं प्रति तीक्ष्णं प्रहारं कृतवान् च एनडीएसरकारस्य उपलब्धीः अपि निर्दिष्टवान्। अमितशाहः अवदत्—“लालूजी, भवता लूटनम्, अपहरणम्, फिरोती, जगन्नरसंहारः—एतेषां कार्याणाम् अपि परं किंचित् अपि न कृतम्।’’ तेन लालूयादवस्य प्रति चारा–घोटालेन, उद्योगाय भूमिप्रकरणम्’ नामकस्य च अन्येषां च अनेकानां भ्रष्टाचारप्रकरणानां आरोपः कृतः।

शाहेन उक्तम्—“प्रधानमन्त्री नरेन्द्रमोदीनेन बिहारं नक्सलवादात् मुक्तं कृतवान्। धारा–३७० अपसारित्य कश्मीरं नित्यं भारतस्य अङ्गं कृतम्।’’ तेन सीतामढ्यां ८५० कोटि–व्ययेन निर्माणमाने सीतामन्दिरे उल्लेखः कृतः, बक्सरनगरे च चतुर्लेन–मार्गाणां, चिकित्साविद्यालयस्य च अन्येषां च विकासपरियोजनानां सूची अपि प्रस्तुतं कृतवान्। शाहः अवदत्—“नीतीषकुमार–नरेन्द्रमोदीयोः युग्ममेव बिहारस्य कल्याणं कर्तुं समर्थम्।”मञ्चे बक्सरात् एनडीएसमर्थितभाजपाप्रत्याशी आनन्दमिश्रः, राजपुरात् जदयूप्रत्याशी सन्तोषकुमारः आदयः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता