Enter your Email Address to subscribe to our newsletters

पटना, 24 अक्टूबरमासः (हि.स.)। बिहारराज्ये बक्सरजनपदस्य ऐतिहासिककिलाक्षेत्रे आयोजितायां जनसभायां भारतीयजनतापक्षः (भाजपा) एनडीएगठबन्धनसहित शुक्रवारदिने प्रबलं राजनैतिकशक्तिप्रदर्शनं कृतवान्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण आगतः गृहमन्त्री च सहकारितामन्त्री च अमितशाह महोदयः बक्सरजनान् उद्दिश्य विपक्षे प्रति तीक्ष्णं प्रहारं कृतवान्। सः अवदत्—“केचन जनाः बिहारस्य विकासमार्गे विघ्नान् स्थापयन्ति। बक्सरभूमिः भगवान् श्रीरामस्य शिक्षास्थली आसीत्। अत्रस्थजनाः सदा सत्यस्य च प्रगत्याः च अनुगामिनः अभवन्। अस्य वारं जनता तान् जनान् उत्तरं दास्यति ये केवलं जातिपातपरिवारवादस्य राजनीतिं कुर्वन्ति।
गृहमन्त्री अमितशाहः जनसभाम् उद्दिश्य भाषमाणः राजदपक्षस्य प्रमुखं लालूप्रसादयादवं प्रति तीक्ष्णं प्रहारं कृतवान् च एनडीएसरकारस्य उपलब्धीः अपि निर्दिष्टवान्। अमितशाहः अवदत्—“लालूजी, भवता लूटनम्, अपहरणम्, फिरोती, जगन्नरसंहारः—एतेषां कार्याणाम् अपि परं किंचित् अपि न कृतम्।’’ तेन लालूयादवस्य प्रति चारा–घोटालेन, उद्योगाय भूमिप्रकरणम्’ नामकस्य च अन्येषां च अनेकानां भ्रष्टाचारप्रकरणानां आरोपः कृतः।
शाहेन उक्तम्—“प्रधानमन्त्री नरेन्द्रमोदीनेन बिहारं नक्सलवादात् मुक्तं कृतवान्। धारा–३७० अपसारित्य कश्मीरं नित्यं भारतस्य अङ्गं कृतम्।’’ तेन सीतामढ्यां ८५० कोटि–व्ययेन निर्माणमाने सीतामन्दिरे उल्लेखः कृतः, बक्सरनगरे च चतुर्लेन–मार्गाणां, चिकित्साविद्यालयस्य च अन्येषां च विकासपरियोजनानां सूची अपि प्रस्तुतं कृतवान्। शाहः अवदत्—“नीतीषकुमार–नरेन्द्रमोदीयोः युग्ममेव बिहारस्य कल्याणं कर्तुं समर्थम्।”मञ्चे बक्सरात् एनडीएसमर्थितभाजपाप्रत्याशी आनन्दमिश्रः, राजपुरात् जदयूप्रत्याशी सन्तोषकुमारः आदयः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता