संघस्य शताब्दिवर्षस्य निमित्तं गृहसंपर्काभियानं 26 अक्टूबरारभ्यम्
अजमेरम्, २४ अक्टूबरमासः (हि.स.): राष्ट्रीयस्वयंसेवकसंघस्य शताब्दिवर्षस्य निमित्तेन देशे विहितानां विविधकार्यक्रमाणां अन्तर्गतं चित्तौडप्रान्ते गृहसंपर्काभियानं २६ अक्टूबरारभ्य १६ नवम्बरपर्यन्तं चलितुं भविष्यति। विहितद्विशतदिनपर्यन्तं चलितुम् एषः अभ
संघ के शताब्दी वर्ष के निमित्त गृह संपर्क अभियान 26 अक्टूबर से


अजमेरम्, २४ अक्टूबरमासः (हि.स.): राष्ट्रीयस्वयंसेवकसंघस्य शताब्दिवर्षस्य निमित्तेन देशे विहितानां विविधकार्यक्रमाणां अन्तर्गतं चित्तौडप्रान्ते गृहसंपर्काभियानं २६ अक्टूबरारभ्य १६ नवम्बरपर्यन्तं चलितुं भविष्यति। विहितद्विशतदिनपर्यन्तं चलितुम् एषः अभियानः संघस्य कार्यकर्तृभिः सर्वेषु गृहेषु साहित्यं वहित्वा गृहं गृहं प्रति गत्वा परिवारैः सम्पर्कं कुर्यात्।

राजस्थानक्षेत्रकार्यकारिणः हनुमानसिंहेन उक्तं यत् संघस्य शताब्दिवर्षाय विजयदशमी उत्सवः वसत्याः च मण्डलस्तरस्य च स्तरेषु यथासंभवम् आचरितः। तस्मिन्सम्बन्धे देशे विबिन्नेषु प्रान्तेषु भिन्नकालपरिमाणे गृहसंपर्काभियानस्य प्रारम्भः भविष्यति।

सः अपि उक्तवान् यत् साहित्यं सह गृहसंपर्ककार्यक्रमस्य सिद्ध्यर्थं संघस्य पदाधिकारीणः तीर्थराजपुष्करस्थ बटबायगणेशजीमहाराजं च जगतपितृब्राह्माजीं च मन्दिरे विधिविधानपूर्वकं पूजनं कृत्वा अभियानस्य सफलतायै आशीर्वादं प्रार्थितवन्तः।

अस्मिन् क्रमे प्रान्तसंघचालकः जगदीशसिंहराणा, वरिष्ठ-अधिवक्ता बसन्तविजयवर्गीयः, अजमेरजिलासंघचालकः गोविन्दजिंदलः, पुष्करखण्डः रामनिवासवशिष्ठः, किशनगढसङ्घचालकः रामावतारअग्रवालः, नन्दूपंवारः, बालकृष्णः, प्रान्तप्रचारकः मुरलीधरः, विभागप्रचारकः शिवराजः च उपस्थिताः।

पूजा-अर्चना ब्राह्ममन्दिरे स्थानिकपुजारिभिः विधिविधानपूर्वकं सम्पादिता, सर्वे अपि अभियानस्य सफलतायै ब्राह्माजीं प्रति आशीर्वादं प्रार्थितवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता