Enter your Email Address to subscribe to our newsletters

रायपुरम् / सुकमा 24 अक्टूबरमासः (हि.स.)। विद्यार्थिषु वर्धमानं मानसिकचिन्ताम् आत्महत्याम् च निरोद्धुं संकल्प्य विद्यालय–शिक्षाविभागेन गुरुवारे सायं विलम्बेन छत्तीसगढराज्यस्य सर्वेषां शैक्षणिकसंस्थानेषु मानसिकस्वास्थ्य–सम्बद्धाः निर्देशाः निर्गताः। एषा योजना सर्वोच्चन्यायालयस्य निर्देशानां पालनार्थं क्रियते।
छत्तीसगढ–विद्यालय–शिक्षाविभागेन स्पष्टीकृतं यत् सर्वेषु शासकीय–अशासकीय–विद्यालयेषु, महाविद्यालयेषु, प्रशिक्षणकेन्द्रेषु, प्रवर्गसंस्थानेषु च उम्मीद’ तथा ‘मनोदर्पण’ नाम्नी मानसिक–स्वास्थ्य–नीतिः अनिवार्यतया प्रवर्तिता भविष्यति।
सुक्मा–जिलाध्यक्षः देवेशकुमारः ध्रुवः अवदत् यत् एषा नीतिः विद्यार्थिषु सकारात्मक–विचारशक्तेः, भावनात्मक–समत्वस्य आत्मविश्वासस्य च विकासे अत्यन्तं प्रभावशालिनी भविष्यति। तेन उक्तं यत् नव्या व्यवस्थायां येषु संस्थानेषु शतं वा अधिकाः विद्यार्थी सन्ति, तत्र प्रशिक्षितः परामर्शदाता अथवा मनोवैज्ञानिकः नियोजनीयः। यस्मिन् संस्थाने न्यूनसंख्या अस्ति, तत्र आवश्यकतानुसारं पञ्जीकृत–मानसिक–स्वास्थ्य–विशेषज्ञानां सहयोगः स्वीकर्तव्यः।
जनपदाधिकारिणा एतदपि निगदितं यत् शासनस्य एषा पहल विद्यार्थिनां मानसिकस्वास्थ्यसंरक्षणे, आत्महत्यादिघटनानां निवारणे, संवेदनशीलसहृदय–शैक्षणिक–पर्यावरणस्य निर्माणे च एकः महत्वपूर्णः सार्थकश्च प्रयासः सिद्धः भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता