Enter your Email Address to subscribe to our newsletters


नवदेहली/बर्लिन्, २३ अक्टूबरमासः (हि.स.): भारत-जर्मनी-देशयोः गुरुवासरे व्यापारः, निवेशः, प्रौद्योगिकी, हरित ऊर्जा, कौशलं च इत्यादिषु क्षेत्रेषु सहकार्यं वर्धयितुम् उपायानां विषये चर्चा अभवत् ।केन्द्रीयव्यापार-उद्योगमन्त्री पीयूषगोयल्-जर्मनी-सङ्घीय-अर्थ-ऊर्जा-मन्त्री कथरीना रीच् च मध्ये वार्ता अभवत्।
वाणिज्य मंत्रालयेन प्रदत्तस्य विवरणस्य अनुसारं, बर्लिन्नगरे सम्पन्नायाः सभायां वाणिज्य एवं उद्योगमन्त्री पीयूषगोयलः तथा जर्मनीसंघीय अर्थव्यवस्था एवं ऊर्जा-मन्त्री कैथरीनारिच इत्ययोः मध्ये एषा चर्चा अभवत्। मंत्रालयेन उक्तं यत् – “एषा चर्चा व्यापार, निवेश, प्रौद्योगिकी, हरितऊर्जा च कौशलविकासे सहयोगवर्धनस्य विषयेषु केन्द्रिताऽभवत्।”
केंद्रीयवाणिज्य एवं उद्योगमन्त्री श्रीमान् पीयूषगोयले ‘एक्स्-पत्रप्रेषणविवरणे उक्तं यत् जर्मनीदेशस्य अर्थव्यवस्था एवं ऊर्जा-मन्त्री श्रीमती कैथरीनारिच इत्यस्मिन् सभायां मिलितवन्तः। वाणिज्यमन्त्री एषां मेलनं भारत-जर्मनीदेशयोः सन्धि दृढीकरणाय उपयोगीमिति उच्यताम्।
गोयले तदुपरि संघीयचांसलर इत्यस्य आर्थिक एवं वित्तीयनीतिपरामर्शकः जर्मनीदेशस्य जी7 तथा जी20 शेरपा डॉ. लेविन्होले इत्यनेन अपि मेलनं कृत्वा द्विपक्षीय-आर्थिकसंबंधानां अधिकदृढीकरणविधीनां विषये चर्चां कृतवान्।
गोयले उक्तम् – “संघीयचांसलर इत्यस्य आर्थिक एवं वित्तीयनीतिपरामर्शकः तथा जर्मनीदेशस्य जी7/जी20 शेरपा महामहिम डॉ. लेविन्होले सह मिलित्वा अहं अत्यन्तं हृष्टः। अस्मिन्मिलनकाले मुख्येषु क्षेत्रेषु भारत-जर्मनी सहयोगस्य अधिकदृढीकरणविषये अवसराः चर्चिताः।” गोयले अत्रापि उक्तवान् यत् भारत-यूरोपीयसंघः मुक्तव्यापारसंधेः विषये अपि सकारात्मक चर्चा अभवत्। उभयपक्षे स्वदेशानां सामूह्यसमृद्ध्यै प्रतिबद्धाः।
उल्लेखनीयम् यत् केंद्रीयवाणिज्य एवं उद्योगमन्त्री पीयूषगोयलः आर्थिक एवं व्यापारिकसन्धि दृढीकरणाय जर्मनीदेशस्य अधिकारीप्रवासे प्रवृत्तः। भारत-जर्मनीयोः रणनीतिकसन्धि 25 वर्षगांठां दृष्ट्वा एषा यात्रा जर्मनीसह भारतसंबंधानां दृढीकरणे मीलपत्थररूपेण सिद्धः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता