Enter your Email Address to subscribe to our newsletters

नवदेहली, 24 अक्टूबरमासः (हि.स.)। एडिलेड् नगरे सम्पन्ने द्वितीये एकदिवसीये प्रतियोगितायां ऑस्ट्रेलिया–दलम् भारतम् द्वाभ्यां विकेट्भ्यां पराजित्य त्रिसंघिकायाः एकदिवसीय–शृंखलायाः विजयं प्राप्तवती। अधुना आगामिनि रविवासरे सिड्नी–क्रिकेट्–मैदानम् उपरि भविष्यमाणः तृतीयः संग्रामः ऑस्ट्रेलियायाः कृते केवलं औपचारिकता इव अवशिष्टः, यदा भारतः तं ज
जीत्वा क्लीन्–स्वीप् निरोधयितुं यत्नं करिष्यति।
यद्यपि द्वितीये मैचे भारतस्य दलम् अन्तिमक्षणपर्यन्तं संघर्षं कृतवद्आसीत्, तथापि अधिकांशकाले सः पराजयस्य दिशायां गच्छति स्म। पर्थ्–नगरे वर्षायाः कारणेन बाधितः प्रथमः संग्रामः निमित्ततया कथयितुं शक्यते, परन्तु एडिलेड्–मैदाने भारतः पूर्णतया असंतुलितः दृष्टः। कप्तान् शुभमन–गिल्, विराट्–कोहली च शीघ्रं निष्कासितौ, यस्य परिणामतः दलं पुनः न पुनरुत्थितम्। विशेषतया कोहली स्वस्य उत्कृष्ठे एकदिवसीय–जीवने प्रथमवारं अनवरतम् द्वौ “डक्” (शून्य–रन–आउट्) अनुभूतवान्।
भारतीय–शीर्ष–क्रमं जोश्–हेज़लवुड् द्वाभ्यां संग्रामाभ्यां विशेषतया व्यथितवान्। रोहित–शर्मायाः पुनरागमनम् अपेक्षितफलम् न दत्तवान्, यद्यपि तेन एडिलेड्–मैदाने ७३–रनकाः उल्लेखनीयाः प्रहाराः कृताः। अधुना बहिः चर्चायाम् अस्ति यत् यशस्विन् जायसवाल् इत्यस्य समावेशेन शीर्ष–क्रमं नूतनरूपेण विन्यस्येत।
हार्दिक–पाण्ड्यायाः अनुपस्थितिः दलस्य सन्तुलनं विह्वलम् अकरोत्। कप्तान् गिल् द्वाभ्यां मैचाभ्यां समान–संयोजनम् अपन्यस्य, यत् अप्रभावशाली आसीत्। कप्तृत्वस्य प्रारम्भिके काले गिल् कृते समयः कठिनः जातः — तेन अद्यापि केवलं १० तथा ९ अङ्कान् एव प्राप्तौ। यदि तृतीयं मैच् अपि भारतः हारति, तर्हि इतिहासे केवलं षष्ठवारं भारतस्य एकदिवसीय–शृंखलायां क्लीन्–स्वीप् भविष्यति।
अपरपक्षे ऑस्ट्रेलियायाः आत्मविश्वासः चरमे स्थाने अस्ति। मैट्–शॉर्ट्, कूपर्–कॉनॉली, मिच्–ओवेन, मैथ्यु–रेंसॉ इत्यादयः नूतन–खिलाडिनः उत्कृष्टं योगदानं दत्तवन्तः। एते स्टीव्–स्मिथ्, ग्लेन्–मैक्सवेल् इत्यादीनां सेवानिवृत्त्याः अनन्तरं दलस्य रिक्तस्थानानि पूरयितुं समर्थाः सन्ति।
मैथ्यु–रेंसॉ इत्यनेन पर्थे २४–गोलकेषु २१ नाबाद् तथा एडिलेडे ३०–गोलकेषु ३० अङ्काः प्राप्ताः। एडिलेडे ५४/२ स्थिते संकटे तेन शॉर्ट्–सहितं ५५–रनस्य साझेदारी कृत्वा मैचस्य दिशा परिवर्तिता। सिड्नी–मैच्अपि तेन खेळिष्यति इति सम्भावना अस्ति।
ऑस्ट्रेलियायाः दल–प्रबन्धनम् अद्य ऐतिहासिकसंधिं उपयोगीकरिष्यति, यतः अस्याः पूर्वे कदापि भारतं ३–० इत्यनेन द्विपक्षीय–एकदिवसीय–शृंखलायाम् न पराजितम्। सम्भाव्यते यत् प्रमुखौ तीव्रगेंदकौ हेज़लवुड्, मिचेल्–स्टार्क् च विश्रामं लप्स्येते, यत्र नाथन्–एलिस्, जैक्–एड्वर्ड्स् वा अवसरं प्राप्स्यतः।
भारतीय–दलम् अपि कतिपय–परिवर्तनैः सह प्रविशेत्। सम्भाव्यं यत् कुलदीप–यादवाय अवसरः दीयते, यतः तेन गेंदबाजी–आक्रमणं तीक्ष्णं कर्तुं शक्यते। वाशिंग्टन–सुन्दरः त्रयाणि विकेट् अपि प्राप्तवान्, किन्तु बल्लेन असफलः। प्रसिद्ध–कृष्णः हर्षित–राणायाः स्थाने समाविष्टः भविष्यति। एवं यशस्वी–जायसवालः अपि सम्मिलितः स्यात्।
संभाव्य–दल–संयोजनम् :
ऑस्ट्रेलिया:- मिचेल्–मार्श् (कप्तान्), ट्रैविस्–हेड्, मैट्–शॉर्ट्, मैथ्यु–रेंसॉ, एलेक्स्–केरी (विकेट्–कीपर्), कूपर्–कॉनॉली, मिच्–ओवेन, जेवियर्–बार्टलेट्, मिचेल्–स्टार्क्/जैक्–एड्वर्ड्स्, ऐडम्–जाम्पा, नाथन्–एलिस्/जोश्–हेज़लवुड्।
भारत:- शुभमन्–गिल् (कप्तान्), रोहित्–शर्मा, विराट्–कोहली, श्रेयस्–अय्यर्, अक्षर–पटेल्, के.एल्.–राहुल् (विकेट्–कीपर्), वाशिंग्टन–सुन्दर्/कुलदीप्–यादवः, नितीश्–रेड्डी, हर्षित्–राणा/प्रसिद्धः–कृष्णः, अर्शदीप्–सिंहः, मोहम्मद्–सिराजः।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता