गोपालगंज विधानसभासने निर्दलीयाय प्रत्याशिने अनूप कुमार श्रीवास्तवाय जनसुराजस्य समर्थनम्
पटना, 24 अक्टूबरमासः (हि.स.)। बिहारराज्यस्य विधानसभानिर्वाचने २०२५ तमे वर्षे गोपालगञ्ज–विधानसभाक्षेत्रात् प्रतिस्पर्धमानस्य निर्दलीयप्रत्याशी अनूपकुमारश्रीवास्तवाय जनसुराज–संघटनस्य समर्थनं प्राप्तम्। प्रशान्तकिशोरस्य नेतृत्वे प्रवर्तमानः जनसुराज–
गोपालगंज विधानसभा सीट से निर्दलीय उम्मीदवार अनूप कुमार श्रीवास्तव को जनसुराज का समर्थन


पटना, 24 अक्टूबरमासः (हि.स.)।

बिहारराज्यस्य विधानसभानिर्वाचने २०२५ तमे वर्षे गोपालगञ्ज–विधानसभाक्षेत्रात् प्रतिस्पर्धमानस्य निर्दलीयप्रत्याशी अनूपकुमारश्रीवास्तवाय जनसुराज–संघटनस्य समर्थनं प्राप्तम्। प्रशान्तकिशोरस्य नेतृत्वे प्रवर्तमानः जनसुराज–अभियानः शुक्रवारदिने स्वस्य आधिकारिकं निर्णयं घोषयन् उक्तवान् यत् गोपालगञ्ज–क्षेत्रे संघटनं निर्दलीयप्रत्याशी अनूपकुमारश्रीवास्तवं समर्थनं करिष्यति।

जनसुराजस्य सूत्रधारः प्रशान्तकिशोरः उक्तवान् यत् अनूपकुमारश्रीवास्तवः सामाजिकसरोकारैः सम्बद्धः, स्वच्छप्रतिष्ठायुक्तः, क्षेत्रविकासस्य विषयेषु च दीर्घकालं यावत् सक्रियः आसीत्। संघटनस्य मतम् अस्ति यत् सः जनतायाः स्वरं प्रभावपूर्वकं विधानसभायां प्रस्तोतुं शक्नोति।

अस्मिन् समर्थनस्य अनन्तरं गोपालगञ्ज–क्षेत्रे निर्वाचनस्पर्धा अधिकं रोचकं जाता। अत्र प्रमुखः संघर्षः सत्तारूढ–एनडीए, महागठबन्धनं, तथा जनसुराज–समर्थित–निर्दलीयप्रत्याशी एषां मध्ये त्रिकोणीयः भवितुम् अर्हति।

अनूपकुमारश्रीवास्तवः जनसुराज–समर्थनम् अवलम्ब्य उक्तवान् यत् एतत् समर्थनं जनशक्तेः दृढतां वर्धयिष्यति। सः अवदत् यत् सः राजनीतौ सेवा–पारदर्शितयोः सिद्धान्तयोः आधारेण एव कार्यं कृत्वा आगतः, तथा आगामिकाले अपि तद्विधानमेव अनुवर्तिष्यति।

---------------

हिन्दुस्थान समाचार