Enter your Email Address to subscribe to our newsletters

पटना, 24 अक्टूबरमासः (हि.स.)।
शुक्रवासरे एकस्मिन् पक्षे प्रधानमन्त्री नरेंद्रमोदी समस्तीपुरे तथा बेगूसराये जनसभे संबोधितवन्तौ, अपरस्मिन् पक्षे च केन्द्रगृहकार्यसचिवः अमितशाहः सिवाने जनसभां संबोधितवान्। सिवाने जनसभां संबोधितुं अमितशाहः अवदत् यत् नामांकनानन्तरं प्रथमसभा सिवाने एव कर्तुं तेन इच्छिता आसीत्। यतः विंशतिवर्षपर्यन्तं लालू–राबडीशासनकाले सिवानप्रदेशेऽयं भूमिः अराजकशासनं सहनं कृतवती। शहाबुद्दीनस्य भये, अत्याचारेषु, हत्याचक्रे च सिवानं पीडितं जातम्। अस्य भूमिः रक्तवर्णिता जाता, तथापि सिवानवासिनः न कदापि नमित्वा स्थिताः, अन्ततः लालू–राबडीशासनं समापितवन्तः।
शहाबुद्दीनयुगे घटितानां हत्याकारणानां उल्लेखं कृत्वा सः अवदत् — युष्माभिः सर्वैः एकत्र भवितव्यम्, यतः पुनः एकवारं लालू यादवः शहाबुद्दीनपुत्रं रघुनाथपुरस्थानात् प्रत्याशीकरोति। सर्वैः मिलित्वा शहाबुद्दीनपुत्रं पराजयितव्यम्, सिवानं च अराजकशासनतः रक्षितव्यम्। सः उक्तवान् — वयं एतत् निर्वाचनं नीतिशकुमारनेतृत्वे लढामः। नीतिशकुमारः च नरेंद्र मोदी च संयुक्तौ बिहारं विकासमार्गे संचालयतः स्तः।
अमितशाहेन सिवानजिलायां शासनद्वारा निर्मितानां मार्ग–रेल–चिकित्साविद्यालय–अभियान्त्रिकीविद्यालय–विद्युत्प्रणाल्याः पावरग्रिडनिर्माणकार्यस्य उल्लेखः कृतः। सः उक्तवान् — लालू यादवः कथयतु यत् तेन किं कार्यं कृतम्? लालू यादवः केवलं स्वपरिवारार्थं कार्यं करोति, यदा नीतिशसरकारेण १२५ इकाईपर्यन्तं विद्युतं निःशुल्कं कृतम्, पटनानगरं मेट्रोद्वारा योजितम्, जीविकादिदीनाम् आशानां च मानदेयं वृद्धं कृतम्।
गृहकार्यसचिवः सभासमये महागठबन्धनस्य स्थानविभाजनविवादं प्रति व्यङ्ग्येन उक्तवान् यत् — अन्तिमक्षणपर्यन्तम् अपि स्थानविभाजनं न सुलभं जातम्, यदा राजगएकता सह अग्रे गच्छति। ततः केन्द्रराज्यसरकारयोः जनकल्याणपरियोजनाः अपि गणिताः। सः सभासद्भ्यः पृष्टवान् — “अयोध्यायां राममन्दिरं निर्मीयते वा न वा?” भगवान् रामः तदा तम्बूषु स्थितः आसन्। प्रधानमन्त्रिणा नरेंद्र मोदीना भूमिपूजनं च प्राणप्रतिष्ठा च कृतम्। गृहकार्यसचिवः पहलगामे जातस्य आतङ्कवादिघटनां प्रति अपि उक्तवान् — यत् कांग्रेसशासने आतङ्कवादिनः बिरियान्यां भोज्यन्ते स्म, किन्तु मोदीसरकारेण “ऑपरेशनसिन्दूर” इत्याख्येन तान् शिक्षितुम् आरब्धम्। अवैधप्रवेशकारिणः स्मृत्वा सः अवदत् — “एते देशविरोधिनः क्रियासु संलग्नाः सन्ति, अस्माकं संकल्पः अस्ति — एकैकम् अवैधप्रवेषिनः नं बहिः निष्कासयिष्यामः।”
अस्मिन्नेव अवसरः सिवानप्रत्याशी मंगलपाण्डेयः, जीरादेईप्रत्याशी भीष्मप्रतापकुशवाहः, दुरौंधाप्रत्याशी कर्णजीतःसिंहः, बरहडियाप्रत्याशी इन्द्रदेवसिंहपटेलः, हथुआप्रत्याशी रामसेवकसिंहः च उपस्थिताः आसन्।
मञ्चे सिवानसांसद- विजयलक्ष्मी–कुशवाहा, पूर्वसांसदौ ओमप्रकाश–यादवः, कविता–सिंहः, भाजपाजिलाध्यक्षः राहुलतिवारी, पूर्वविधानपरिषद्सदस्यः मनोजकुमारसिंहः, पूर्वजिलाध्यक्षः प्रो. अभिमन्युसिंहः, नगरपरिषद्याः पूर्वसभापतिः अनुराधागुप्ता च सह विपुलसंख्यकाः राजगनेतारः कार्यकर्तारश्च उपस्थिताः आसन्।
-------------------
हिन्दुस्थान समाचार / अंशु गुप्ता