Enter your Email Address to subscribe to our newsletters

इन्दौर-सम्भागस्य क्रय-केंद्रेषु सर्वाः सज्जताः पूर्णतया कृताः
इन्दौरम्, २४ अक्टोबरमासः (हि.स.)। मध्यप्रदेश-सर्वकारया प्रवर्त्यमाना भावान्तर-योजना अन्तर्गतं सोयाबीन इत्यस्य क्रयः अद्य शुक्रवारदिनं आरभ्य भविष्यति।
कृषकाः स्वस्य समीपस्थे विपण्याम् उपविपण्याम् गत्वा स्व-उत्पादनं विक्रेतुं शक्नुवन्ति।
इन्दौर-सम्भागस्य सर्वेषु क्रय-केंद्रेषु सोयाबीन-क्रयस्य निमित्तं सर्वाः आवश्यकाः सज्जताः पूर्णतया कृताः सन्ति।
जनपदप्रशासनेन प्रदत्तसूचनानुसारं कृषकाणां भावांतरपञ्जीकरणसङ्ख्या, प्राप्तिपत्रम्, आधारपत्रं च आनेतव्यम्। क्रयकेन्द्रेषु सोयाबीनस्य क्रयणं २४ अक्टोबर् दिनाङ्कात् आरभ्य १५ जनवरी २०२६ पर्यन्तं निरन्तरं भविष्यति ।सोयाबीनस्य एमएसपी प्रतिक्विन्टलं ₹५३२८ इति घोषितम् अस्ति। योजनायाः अन्तर्गतं सोयाबीन-उत्पादक-कृषकाणां कृते न्यूनतम-समर्थन-मूल्येन, विपण्य-मूल्येन च अन्तरं सर्वकारः दास्यति । सस्यविक्रयणस्य १५ दिवसेषु प्रत्यक्षतया कृषकाणां वित्तकोषेषु अन्तरं स्थानान्तरयितुं लक्ष्यम् अस्ति। योजना अन्तर्गतं सर्वेभ्यः कृषकेभ्यः पारदर्शकं शीघ्रं च भुगतानं सुनिश्चितं भविष्यति।
इन्दौरविभागस्य सर्वेषु विपणेषु उपविपणेषु च पर्याप्तं तकनीकीं मानवसंसाधनं च सुनिश्चितं कृतम् अस्ति। विपणस्तरीयकर्मचारिणः अपि प्रशिक्षिताः सन्ति। प्रवेशद्वारेषु प्राङ्गणेषु च सीसीटीवी-निरीक्षणम् अपि स्थापितं अस्ति । प्रत्येकस्मिन् क्रयणकेन्द्रे सहायता-मेधाः अपि स्थापिताः सन्ति ।
अस्मिन् वर्षे कृषकाः उत्साहपूर्वकं भागं गृहीत्वा भावान्तरयोजनायाः अन्तर्गतं स्वस्य एकरभूमिं पञ्जीकृतवन्तः। इन्दौरमण्डलस्य सर्वेषु अष्टेषु जनपदेषु ४३२ पञ्जीकरणकेन्द्रेषु सोयाबीनभावान्तरयोजनायाः कृते कुलम् १,४५,१८८ कृषकाः पञ्जीकरणं कृतवन्तः, केवलं इन्दौरदेशे एव ४६,०६१ कृषकाः पञ्जीकृताः सन्ति इतरथा इन्दौरस्य धारजनपदे ३७,९४० कृषकाणां पञ्जीकरणं कृतम् अस्ति। तथैव खण्डवाजनपदे २०,००१, बरवानीजनपदे १३,४५५, खरगोनजनपदे १३,३६४, झाबुआ-जनपदे १०,४७८, बुरहानपुरजनपदे २,५३४, अलीराजपुरजनपदे १,३५५ कृषकाणां पञ्जीकरणं कृतम् अस्ति । मूल्यान्तरराशिः प्रत्यक्षतया कृषकाणां पञ्जीकृतवित्तकोषेषु प्रदत्ता भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता