मध्यप्रदेशे द्विदिवसीयः राज्यस्तरीयः कला-उत्सवः अद्य भोपालनगरे आरभ्यते।
— प्रदेशस्य विविध-अञ्चलात् आगताः छात्राः स्थानीयसंस्कृतिं लोककलां च प्रदर्शयिष्यन्ति। भोपालम्, 24 अक्टुबरमासः (हि.स.)। मध्यप्रदेशराज्ये विद्यालय-शिक्षाविभागेन आयोजितः द्विदिवसीयः राज्यस्तरीयः कला-उत्सवः अद्य (शुक्रवासरे) प्रातः 10 वादने भोपालनगरे
दो दिवसीय राज्य स्तरीय कला उत्सव आज से भोपाल में


— प्रदेशस्य विविध-अञ्चलात् आगताः छात्राः स्थानीयसंस्कृतिं लोककलां च प्रदर्शयिष्यन्ति।

भोपालम्, 24 अक्टुबरमासः (हि.स.)। मध्यप्रदेशराज्ये विद्यालय-शिक्षाविभागेन आयोजितः द्विदिवसीयः राज्यस्तरीयः कला-उत्सवः अद्य (शुक्रवासरे) प्रातः 10 वादने भोपालनगरे आरभ्यते। अस्य कार्यक्रमस्य उद्देश्यं विद्यालयविद्यार्थिभ्यः स्वकला, संस्कृति, विरासत् च प्रदर्शयितुं एकं मंचं प्रदातुम् अस्ति। कार्यक्रमः कलियासोतम् इत्यस्मिन् कोलारमार्गे स्थिते मध्यप्रदेश-भूमि-जल-व्यवस्थापन-संस्थाने (वाल्मी) आयोजनं प्राप्स्यति।

जनसम्पर्क-अधिकारी मुकेश-मोदी उक्तवान् यत् द्विदिवसीये अस्मिन् राज्यस्तरीये कला-उत्सवे प्रदेशस्य विविध-अञ्चलेभ्यः आगताः प्रायः 250 छात्राः स्वप्रस्तुतिं करिष्यन्ति। एते छात्राः नवसंभागेषु जातासु प्रतियोगितासु उत्तम-प्रस्तुतेः आधारेण चयनं प्राप्तवन्तः सन्ति। उत्सवे मालवी-बुन्देली-लोकगीताः, बरेदीं-बधाई, धीमी-राय, गौर-नृत्यं अञ्चलविशिष्टानि लोकनृत्यानि प्रदर्शितानि भविष्यन्ति। छात्राः नाटक-कथानक-आधारितं वाचनं प्रस्तुत्य करिष्यन्ति। अस्य उत्सवस्य विशेषता रानी-दुर्गावती तथा रानी-अहिल्याबाई-होल्कर-जीवनाधारिताः लघु-नाटिकाः भविष्यन्ति।

तेन उक्तं यत् वादनश्रेण्यां छात्राः बाँसुरी, सितार, तबला, टिमकी, ढोलक, तुरा इत्यादीनां पारम्परिकवाद्यानां माध्यमेन संगीतस्य अद्भुतं प्रदर्शनं करिष्यन्ति। मध्यप्रदेशभूमिः नित्यमेव कलायाः जननी इति प्रसिद्धा। भीमबेटकागुफाः प्राचीनचित्रकलायाः साक्षिणः भवन्ति। उत्सवे छात्राः पिथौरा, गोंडकला, मालवाचित्रकला इत्यादिषु आधारीकृत्य स्वचित्रकृतयः प्रदर्शयिष्यन्ति। मूर्तिकला, चित्रकला तथा स्थानीय-क्रीडा-खिलौना-आधारिताः प्रतियोगिताः अपि अस्य उत्सवस्य विशेष-आकर्षणं भविष्यन्ति।

राज्यस्तरीयः कला-उत्सवः 2025 इत्यस्य समापनं 25 अक्टुबरमासे भविष्यति। उद्घाटन-सत्रे विद्यालय-शिक्षाविभागस्य वरिष्ठाधिकारी शिक्षाविदः च उपस्थिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता