Enter your Email Address to subscribe to our newsletters

मेक्सिको सिटी, 24 अक्टूबरमासः (हि.स.)। मेक्सिको देशेन कथितं मादकद्रव्य-तस्करं तथा चीन-निवासीं झी दाेंग झांग नामकं नागरिकं गुरुवासरे अमेरिकादेशं प्रति प्रत्यर्पितम्।
‘ब्रदर वाङ्’ इति प्रसिद्धः झांग नामकः अभियुक्तः मेक्सिकोदेशीय-गृहबन्धनात् पलायितः आसीत्। सः जुलाई मासे क्यूबा देशे द्वाभ्यां अन्याभ्यां संशयिताभ्यां सह गृहीतः आसीत्। अमेरिकादेशे तस्य विरुद्धं “फेंटेनिल” इत्यादीनां मादकपदार्थेषु अवैद्धव्यापारस्य अभियोगाः प्रवर्तिष्यन्ते।
झांग इत्यस्मिन् मेक्सिकी “मादकद्रव्य-कार्टेल्” इति कुख्यातैः समूहैः सह साङ्गत्येन चीनदेशात् फेंटेनिलादीनां मादकद्रव्याणां आपूर्तिः, तस्कर्यम्, वितरणं च कृतम् इति आरोपः अस्ति।
मेक्सिकी संघीय-न्यायालयेन प्रत्यर्पणात् पूर्वं झांग गृहबन्धने उपविष्टः आसीत्, किन्तु तत्रातः पलायितः। पश्चात् क्यूबा-गृहीत्यानन्तरं सः पुनः मेक्सिको-देशं नीतः, यत्र तं त्वरितं अमेरिकीय-प्राधिकारिभ्यः समर्पितम्।
मेक्सिकी सुरक्षा सचिवः ओमर गार्सिया हार्फुच इत्यनेन ‘एक्स्’ इति सामाजिक-सञ्जाल-पट्टले लिखितं— “अद्य अस्मिन् अभियुक्ते अमेरिकीय-अधिकृतानां हस्ते समर्पणं सम्पन्नम्।”
एतत् प्रत्यर्पण-प्रक्रियायाः प्रसङ्गः अमेरिका–मेक्सिको राष्ट्रयोः मध्ये मादकद्रव्य-तस्कर्य-विरुद्धं सहयोगस्य सुदृढीकरणे एकः महत्त्वपूर्णः चरणः मन्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता