मंत्री सुदिव्य कुमार सोनूः रांच्याः विभिन्न छठ घाट्टेषु कृतं निरीक्षणम्
रांची, 24 अक्टूबरमासः (हि.स.)।झारखण्डस्य नगरविकास तथा पर्यटनमन्त्री सुदिव्य कुमार सोनू शुक्रवासरे राजधानी रांची नगरे विभिन्न तालाबानां तथा छठ-घाटानां निरीक्षणं कृत्वा तत्र स्थितानां सज्जानाम् अवलोकनं कृतवन्तः। निरीक्षणकाले सः स्वच्छता, प्रकाश, सुरक
निरीक्षण करते मंत्री


रांची, 24 अक्टूबरमासः (हि.स.)।झारखण्डस्य नगरविकास तथा पर्यटनमन्त्री सुदिव्य कुमार सोनू शुक्रवासरे राजधानी रांची नगरे विभिन्न तालाबानां तथा छठ-घाटानां निरीक्षणं कृत्वा तत्र स्थितानां सज्जानाम् अवलोकनं कृतवन्तः। निरीक्षणकाले सः स्वच्छता, प्रकाश, सुरक्षा तथा अन्य सुविधाः सम्बन्धिनः विभागाधिकारिभ्यः निर्देशयितुम् आवश्यकं दृष्टवान्।मन्त्री सुदिव्य कुमार सोनू अधिकारिभ्यः उक्तवान् – “श्रद्धालुभ्यः छठपूजायाम् कस्यापि प्रकारस्य असुविधा न भवेत् इति सुनिश्चितं कुर्यात्। राज्यसरकार छठ महापर्वणः सफल आयोजनं तथा श्रद्धालुभ्यः सुविधा सुनिश्चितुं सम्पूर्णरूपेण प्रतिबद्धास्ति।”उल्लेखनीयम् –25 अक्टूबर्, शनिवासरे नहाय-खाय सह कद्दूभात इत्यादिना छठ महापर्वणः चतुर्दिवसीय अनुष्ठानम् आरभ्यते।26 अक्टूबर्, रविवासरे खरना पूजनम् संपद्यते। ततः छठव्रतिभ्यः खीरोटी सेवनात् अनन्तरं कार्तिक छठपर्यन्तम् निर्जला उपवासः (प्रायः 36 घटकाले) आरभ्यते।27 अक्टूबर्, सोमवासरे अस्ताचलगामी सूर्ये अर्घ्य प्रदत्तम्।28 अक्टूबर्, मङ्गलवासरे प्रातः उदीयमान आदित्यदेवाय अर्घ्य अर्प्य छठ महापर्व समाप्यते।सर्वेषु छठ महापर्वस्य अनुष्ठाने श्रद्धा, भक्ति, नियम, निष्ठा, विधि-विधानं च स्वच्छताया ध्यानं च सम्पूर्णरूपेण क्रियते। व्रतिनः च पूर्वमेव गेहूं तथा अरवाचालस्य शुद्धिकरणं कृत्वा तान् आंगने वा छते धूपे स्थाप्य सुखयन्ति, तेन व्रतप्रसादस्य निर्माणाय सज्जा क्रियते।

---------------

हिन्दुस्थान समाचार