फरीदाबादे मुख्यमंत्री नायब सैनी 'चरण सुहावे गुरु चरण यात्रायाः स्वागतमकरोत्
-गुरूणां वाणी सदैव करोति मार्गदर्शनम् : नायब सैनीफरीदाबादम्, 24 अक्टूबरमासः (हि.स.)।दिल्लीगुरुद्वारा मोतीबाग् साहिबतः तख्त् श्री हरमन्दिर् जी पटना साहिब पर्यन्तं प्रस्थिता ‘चरणसुहावे गुरुचरण यात्रा’ शुक्रवासरे फरीदाबादं प्राप्ता। हरियाणामुख्यमन्त्
हरियाणा के मुख्यमंत्री नायब सैनी का फरीदाबाद आगमन पर स्वागत करते विधायक मूलचंद शर्मा व पूर्वमंत्री सीमा त्रिखा।


-गुरूणां वाणी सदैव करोति मार्गदर्शनम् : नायब सैनीफरीदाबादम्, 24 अक्टूबरमासः (हि.स.)।दिल्लीगुरुद्वारा मोतीबाग् साहिबतः तख्त् श्री हरमन्दिर् जी पटना साहिब पर्यन्तं प्रस्थिता ‘चरणसुहावे गुरुचरण यात्रा’ शुक्रवासरे फरीदाबादं प्राप्ता। हरियाणामुख्यमन्त्री नायब् सिंह् सैनी सिखवेषधारणायां यात्रायाः स्वागतं कृतवन्तः। यात्रायां गुरु गोबिंदसिंहजी तथा माता साहिबकौरस्य पवित्रजोड़ा साहिब सम्मिलितः।

मुख्यमन्त्री नायब् सैनी उक्तवान् यद् “गुरुचरणयात्रायाः स्वागतं मम सौभाग्यं, एषः मम गौरवसमयः। हरियाणभूमिः अस्मिन गौरवशालीक्षणस्य साक्षी भवति। गुरुजीस्य बलिदानं वीरता च समग्रभारतीयानां गर्वस्य कारणम्। ते क्रूरमुगलैः युद्धं कृतवन्तः, चारः साहिबजादाः च सहितं सम्पूर्णकुटुम्बं बलिदानं दत्तवन्तः। विश्वे एषा मिसालः न दृश्यते।”

ते अनेन अपि उक्तवन्तः यद् “दिल्लीतः आरभ्य महान् यात्रा बिहारप्रदेशे गुरुजी जन्मस्थानं पटना साहिब पर्यन्तं गमिष्यति। फरीदाबादं दिल्लीप्रवेशद्वाररूपेण अपि ख्यातम्। अस्मिन द्वारे पवित्रजोड़ा साहिबस्य माध्यमेन प्रत्यक्षतया गुरुजी चरणधूलं मस्तकं धार्यते।”

अस्मिन अवसरे मुख्यमन्त्रिणा दिल्ली सिख गुरुद्वारा प्रबन्धकसमितिं च यात्रायाः आयोजकान् च हृदयतः धन्यवादः व्यक्तः। ते उक्तवन्तः — “गुरूनां वाणी सदा मार्गदर्शनरूपा। गुरु गोबिंदसिंहजी केवलं सिखाणां न, अपि तु समग्रराष्ट्रस्य मार्गदर्शकः। यात्रायां माता साहिबकौरजी पवित्रजोड़ा साहिबस्य सम्मिलनं सौभाग्यकरम्। हरियाणासरकार् एकम् नवम्बरात् २४ नवम्बरपर्यन्तं गुरु तेगबहादुरजी ३५०वाँ प्रकाशोत्सवम् प्रदेशे मनिष्यति। अस्माकं शासनं चिल्ला साहिब् इत्यस्मिन पवित्रभूमे, यत्र गुरु नानकदेवजी तपस्या कृतवन्तः, गुरुद्वारा साहिबनाम्ना पवित्रीकृतम्।”

ते अनेन अपि निर्णयं ज्ञापितवन् — १९८४-कलहानां पीड़ित १२१ कुटुम्बेषु प्रत्येकस्य एकस्य सदस्याय सरकारीनौकरी प्रदातुं। यात्रायां सम्मिलितानां सर्वेषां संतनां आयोजकानां च देश-विदेशात् आगतसर्वेषां श्रद्धालूनां अभिनन्दनं स्वागतञ्च कृतम्।

अस्मिन अवसरे मुख्यतः पूर्वमन्त्री विधायकः मूलचन्द शर्मा, पूर्वमन्त्री सीमा त्रिखा, मीडिया-एडवाइजर् राजीव् जेटली च सहितं अनेकाः भाजपा नेतारः विधायकाः च उपस्थिताः।

गौरवेणोक्तं यत् गुरुवाररात्रौ बदरपुर् बार्डरतः चरणसुहावे यात्रा फरीदाबादं प्रवेशिता, सेक्टर् ३७ मार्गेण गतवती, गुरुद्वारा श्री गुरुसिंह सभा सेक्टर् १५ मध्ये अल्पकालं विरामं कृत्वा मध्यरात्रौ गुरुद्वारा दरबार् साहिबं प्राप्ता। यात्रायां दशम पिता गुरु गोबिंदसिंहजी महाराजः तथा खालसाया माता साहिबकौर पवित्रजोड़ा साहिबं नेतुं प्रस्थितः। यत्रत्र गुरुप्रियसंगता यात्रायाः स्वागतं कृतवती।

---

हिन्दुस्थान समाचार