Enter your Email Address to subscribe to our newsletters

वाराणसी, 24 अक्टूबरमासः (हि. स.)। वाराणसी, उत्तर प्रदेश: पांडेयपुर क्षेत्रे स्थिते एकस्मिन् होटल–स्थले नीति आयोगस्य नार्थ जोन सभायोजिता। अस्मिन् सम्मलेनम् षट्राज्यानां ७५ जनपदानां जिलाधिकारीणः सहभागी अभवन्। सभायां जनपदानां ब्लॉकेषु प्रवर्तमानाः विकास–योजनाः तथा सर्वकारीय कार्यक्रमेषु लब्धाः सार्थक परिणामाः विषये विचार–परिचर्चा अभवत्।
नार्थ जोन बेस्ट प्रैक्टिसेज परिचर्चा–कार्यक्रमस्य उद्घाटन–सत्रस्य अध्यक्षतां नीति आयोगस्य एडिशनल सेक्रेटरी श्री रोहितकुमार: करोति। कार्यक्रमे प्रमुख सचिव–नियोजन श्री अलोक कुमारः च वाराणसी–जिलाधिकारी श्री सत्येंद्र कुमारः च सर्वेषां जिलाधिकारिणां स्वागतं कुर्वन्।
अधोत्तरं परिचर्चा आरब्धा, यस्मिन् जनपदानां ब्लॉकेषु चलन्तः विकास–योजनाः तथा सर्वकारीय कार्यक्रमाः विषये विचार–विनिमयः अभवत्। वाराणसी–जिलाधिकारी श्री सत्येंद्र कुमार: वित्तीयसमावेशन, स्वास्थ्यम् एवं पोषणम्, शिक्षा एवं कौशलविकासः, कृषिः एवं जलस्रोतः, सामाजिकविकासादीनि विषय–खण्डानि प्रकाश्य स्वस्य बिंदुं उपस्थितवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता