Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 अक्टूबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी अद्य वीडियो कॉन्फ्रेंसिंग् माध्यमेन जीविकामेलापके भाषणं कृत्वा युवायाः निमित्तं एकं महत्त्वपूर्णं अभियानं ‘प्रतिभा सेतु पोर्टल’ उद्घाटितवन्तः। अयं पोर्टलः यूपीएससी अन्तिमसूच्यां प्रविष्टाः परन्तु चयनिताः न भवितुम् अर्हन्ति प्रत्याशिनाम् अवसरं प्रदत्ते। सः उत्साहपूर्वकं उक्तवान् – “तेषां प्रयत्नाः व्यर्थं न गच्छन्ति।”
निजी च सार्वजनिक च संस्थाः अधुना अनेन पोर्टलेन प्रतिभासम्पन्नैः व्यक्तिभिः सह संलग्नाः भवन्ति।
प्रधानमन्त्री अद्य विभिन्न मंत्रालयेषु तथा सरकारी संस्थासु 51,000 नियुक्तिपत्राणि वितरितवन्तः। अस्मिन अवसरिणि सः उक्तवान् – “अद्य नियुक्ताः व्यक्तयः राष्ट्रनिर्माणे सक्रिय योगदानं दास्यन्ति। एषः विश्वासः यः नियुक्तः, निष्ठा तथा ईमान्दारेण कर्म करिष्यति, भविष्ये भारतस्य उत्तमानि व्यवस्थाः निर्मातुं महत्त्वपूर्णं योगदानं दास्यति।”
सः युवासशक्तिकरणे स्वसर्वोच्च प्राथमिकता अस्ति इति विशेषतया उल्लिखितवान्। रोजगारमेले युवा भारतीयानां आकांक्षाः पूर्णतायै शक्तिशाली माध्यमं जाताः। अद्यपर्यन्तं एतेषु मेलषु 11 लाखातीत नियुक्तिपत्राणि प्रदत्तानि।
प्रधानमन्त्री उक्तवान् – “सरकारस्य प्रयत्नाः केवलं सरकारी नियुक्तिषु सीमिताः न सन्ति। सर्वकारेण 3.5 करोड़ युवायाः रोज़गारप्रदानस्य लक्ष्ये प्रधानमन्त्री विकसित भारत रोज़गार योजना प्रारब्धा। स्किल इंडिया मिशन इव अभियानेन युवायै आवश्यकं प्रशिक्षणं दत्तम्। राष्ट्रीय करियर सेवा इव मंचः तान् नवीनअवसरेषु संयोजयति। एतस्मिन् माध्यमे 7 करोड़ातीत रिक्तिपत्राणि युवानां साहाय्यं यथावत् प्रदत्तानि।”
प्रधानमन्त्री मोदी उक्तवन्तः – “भारतः वर्तमानकाले जगतः अत्यन्त युवा देशः अस्ति, तथा भारतस्य युवानां शक्ति तस्य महत्त्वपूर्णं सम्पत्तिषु एकम् अस्ति।”
सः युवायै अवसरसृजनाय विदेशनीतिसम्बद्ध प्रयासाणां विषये अपि प्रकाशं दत्तवान्। भारतस्य राजनयिकसंपर्के तथा वैश्विकसम्झौतपत्रेषु युवानां प्रशिक्षण, कौशलविकास, रोज़गारसृजन इत्यादीनि प्रावधानानि शीघ्रं समाविष्टानि।
प्रधानमन्त्री उक्तवान् – “ब्रिटेनप्रधानमन्त्रीस्य हालप्रवासे द्वयोः राष्ट्रयोः एआई, फिनटेक, स्वच्छ ऊर्जा इत्यादिषु निवेशवृद्ध्यै सहमति जातम्। भारत-यूके मध्ये केही मासाः पूर्वं हस्ताक्षरित मुक्त व्यापार समझौता अपि नवीनअवसराणि उद्भावयिष्यति। एवं च, अनेक यूरोपदेशैः निवेशसहभागिता सहस्राणि नवीनरोज़गाराणि सृजति।”
प्रधानमन्त्री जीएसटीप्रतिशते कटुत्वं इव प्रमुखसुधारस्य उल्लेखं कृत्वा उक्तवान् – “एतेषां सुधाराणां प्रभावः केवलं उपभोक्तृवचनेषु नास्ति, अपि तु रोज़गारस्य अवसरविस्तारे अपि गच्छति। प्रतिदिनीयवस्तूनां मूल्ये सस्तीभूतस्य कारणात् मागः वृद्धिं प्राप्नोति। मागवृद्धेः उत्पादनसृजनचक्रे वेगः आगच्छति। कारखानासु उत्पादनवृद्ध्याः फलस्वरूपं नवीनजीविकाः सृज्यन्ते।”
---------------
हिन्दुस्थान समाचार