Enter your Email Address to subscribe to our newsletters

नवदेहली, 24 अक्टूबरमासः (हि.स.)। भारतीय–जनता–दलस्य (भाजपा) शीर्ष–प्रचारकः तथा प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहार–प्रदेशस्य यात्रायां भविष्यन्ति। तस्य त्रयः कार्यक्रमाः सन्ति। केन्द्रीय–गृह–सहकारिता–मन्त्री अमित–शाहस्य द्वे जनसभे भविष्यतः। तथा भाजपा–राष्ट्रीय–अध्यक्षः, केन्द्रीय–स्वास्थ्य–मन्त्री जे.पी. नड्डा प्रबुद्ध–जनैः सह संवादं करिष्यन्ति। एते त्रयः नेतारः बिहार–विधान–सभानिर्वाचने दलस्य तथा सहयोगी–दलेषु समर्थनाय प्रचारं करिष्यन्ति। भाजपादलेन एक्स–पटले सामाजिक–माध्यमे एतत् कार्यक्रम–विवरणं प्रकाशितम्।
प्रधानमन्त्री–मोदी प्रथमं समस्तीपुरं यास्यन्ति। सः प्रातः एकादशवादने कर्पूरी–ग्रामम् आगम्य भारत–रत्न–स्वर्गीय–कर्पूरी–ठाकुराय श्रद्धाञ्जलिम् अर्पयिष्यन्ति। ततः प्रायः सपादहोरानन्तरं समस्तीपुरे एव निर्वाचन–जनसभां संबोधयिष्यन्ति। तत्र मतदातृभ्यः समालापं कृत्वा प्रधानमन्त्री बेगूसरायं प्रति गमिष्यन्ति, यत्र अपराह्णे द्वादशवादने तस्य जनसभा आयोजिता अस्ति।
केन्द्रीय–गृह–सहकारिता–मन्त्री अमित–शाहः अपराह्णे सार्धैकवादने सिवानस्थे कयलगढ़–उच्च–विद्यालय–प्रांगणे च, ततः सपाद–त्रिवादने बक्सर–किलाप्रांगणे जनसभां संबोधयिष्यन्ति।
भाजपा–राष्ट्रीय–अध्यक्षः तथा केन्द्रीय–स्वास्थ्य–मन्त्री जे.पी. नड्डा सन्ध्यायां षड्वादने हथसारगञ्ज–नाकायां, हाजीपुरे (वैशाली–जिले) स्थिते स्थले प्रबुद्ध–जन–गोष्ठीं संबोधयिष्यन्ति।
---------------
हिन्दुस्थान समाचार