Enter your Email Address to subscribe to our newsletters

पटना, 24 अक्टूबरमासः (हि.स.)।बिहारराज्यस्य विधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानाय अद्य दशदिनानि अवशिष्टानि सन्ति। अतः सर्वे राजनैतिकदले मतदातॄन् स्वपक्षे आकर्षयितुं निर्वाचनसभाः जनसभाश्च कुर्वन्ति। अस्मिन् क्रमणि अद्य प्रधानमन्त्रि श्रीनरेन्द्रमोदी समस्तिपुरं बेगूसरायं च प्रदेशौ निर्वाचनसभां कर्तुं गच्छन्ति। सभापूर्वं प्रधानमन्त्राः कर्पूरीग्रामं प्राप्तवन्तः, यः ग्रामः जननायकस्य कर्पूरीठाकुरस्य जन्मभूमिः अस्ति। तत्र प्रधानमन्त्रिणा जननायके प्रति नमनं कृतम्। तेन सह मुख्यमन्त्री श्रीनीतीशकुमारः अपि उपस्थिताः आसन्।
प्रधानमन्त्री श्रीनरेन्द्रमोदी शुक्रवासरे समस्तिपुरजिले स्थितं कर्पूरीग्रामं ददर्श। स एव कर्पूरीठाकुरस्य जन्मस्थानम् अस्ति। तत्र ते स्वर्गीयठाकुरस्य बन्धुभिः सह मिलित्वा तं प्रणेमुः। शीघ्रमेव प्रधानमन्त्राः समस्तिपुरे दुधपुरास्थिते विमानक्षेत्रे महतीं जनसभां सम्बोधयिष्यन्ति। निर्वाचनतिथीनां घोषणानन्तरं बिहारराज्ये एषः तस्य प्रथमः चुनावीकार्यक्रमः भविष्यति।
अस्य मासस्य आदौ एव प्रधानमन्त्रिणा कर्पूरीठाकुरकौशलविश्वविद्यालयस्य आभासी उद्घाटनं कृतम्। तेन उक्तम् — “कस्यचित् सोशल-मीडिया-संघेन कर्पूरीठाकुरः जननायकः न कृतः, अपि तु बिहारजनतया एव जननायकः कृतः।” तेन नागरिकान् अपि एतस्य गौरवस्य “अपहरणप्रयत्नेषु” सतर्कान् भवितुम् आग्रहः कृतः।
---------------
हिन्दुस्थान समाचार