प्रधानमन्त्री नरेन्द्रमोदी एकनवम्बरदिनाङ्के छत्तीसगढराज्यम् आगमिष्यति, राज्योत्सवे सहभागी भविष्यति
मुख्यमन्त्रिणा विष्णुदेवसायेन सर्वाणि आयोजनानि निर्दिष्टसमयसीमायां पूर्णं कर्तुम् अधिकारिणः प्रति आदेशाः प्रदत्ताः। रायपुरम्, 24 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी एकस्मिन् नवम्बरमासस्य दिने छत्तीसगढप्रदेशस्य प्रवासे भविष्यति च
मुख्यमंत्री साय नवा रायपुर में विभिन्न कार्यक्रम स्थलों का निरीक्षण कर तैयारियों का जायजा लेते हुए


मुख्यमंत्री साय नवा रायपुर में विभिन्न कार्यक्रम स्थलों का निरीक्षण कर तैयारियों का जायजा लेते हुए


मुख्यमंत्री साय नवा रायपुर में विभिन्न कार्यक्रम स्थलों का निरीक्षण कर तैयारियों का जायजा लेते हुए


मुख्यमन्त्रिणा विष्णुदेवसायेन सर्वाणि आयोजनानि निर्दिष्टसमयसीमायां पूर्णं कर्तुम् अधिकारिणः प्रति आदेशाः प्रदत्ताः।

रायपुरम्, 24 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी एकस्मिन् नवम्बरमासस्य दिने छत्तीसगढप्रदेशस्य प्रवासे भविष्यति च नवनगरम् अटलनगरं प्रति आगत्य छत्तीसगढस्य पञ्चविंशतितमं स्थापना-दिनोत्सवं (राज्योत्सवम्) उद्घाटयिष्यति। छत्तीसगढराज्यसत्ता एतस्मिन् उत्सवे सम्बन्धिनीं समग्रां सज्जतां प्रबलतया आरब्धवती अस्ति। तेन सह प्रधानमन्त्री मोदी नूतनं विधानसभाभवनं, शहीदवीरनारायणसिंहसंग्रहालयं तथा “शान्तिशिखरम्” इति ब्रह्मकुमारिणां प्रशिक्षणकेन्द्रं च उद्घाटयिष्यति। अपि च ते सत्यसाई चिकित्सालये तान् बालकान् साक्षात्करिष्यति ये हृदयशल्यक्रियाम् अनुभूतवन्तः।

मुख्यमन्त्रिणा विष्णुदेवसायेन सर्वाणि आयोजनानि निर्दिष्टकालसीमायां पूर्णं कर्तुम् अधिकारिणः प्रति आदेशाः प्रदत्ताः। मुख्यमन्त्री सायः अद्य नवनगरं प्रति आगत्य प्रधानमन्त्रिणः छत्तीसगढ-प्रवासस्य सन्दर्भे विभिन्नकार्यक्रमस्थलानां निरीक्षणं कृत्वा सज्जतानां विस्तृतां समीक्षां कृतवान्। सः उक्तवान् यत् प्रधानमन्त्रिणः छत्तीसगढागमनं राज्यस्य गौरवस्य अवसरः अस्ति। सः अधिकारिणः प्रति उक्तवान् यत् एतेषु कार्यक्रमेषु प्रत्येकव्यवस्था उत्कृष्टतायाः प्रतीकत्वेन दृश्यताम्, प्रदेशस्य संस्कृतिः, आत्मगौरवः च प्रगतिरेव सर्वत्र प्रतिफलिताः स्युः। अतः सर्वाणि सज्जतानि सम्यक् परिपूर्णानि कर्तव्यानि। मुख्यमन्त्री प्रथमं नवनगरस्थितं श्रीसत्यसाई चिकित्सालयं निरीक्षितवान्। तत्र कार्यक्रमरूपरेखां, सभागारव्यवस्थां, मंचं, आमन्त्रितातिथीनाम् आसनव्यवस्थां च परीक्षितवान्। ततः परं सः प्रजापिता ब्रह्मकुमारिणां ध्यानकेन्द्रं प्राप्तवान्, यत्र प्रधानमन्त्रिणः प्रस्तावितकार्यक्रमस्य बिन्दुवत् समीक्षां कृतवान्। ध्यानकेन्द्रस्य सभागारं, ध्यानकक्षं, बाह्यपरिसरं च निरीक्षित्वा सर्वव्यवस्थाः समये एव पूर्णाः भवेयुः इति निर्दिष्टवान्।

सः शहीदवीरनारायणसिंहस्मारकं सह जनजातीयस्वातन्त्र्यसंघ्रामसेनानिसंग्रहालयं च निरीक्षितवान्। सः उक्तवान् यत् एषः संग्रहालयः जनजातीयसमाजस्य वीर्यस्य, बलिदानस्य, अस्मितायाश्च अमरप्रतीकः भविष्यति। सः निर्दिष्टवान् यत् संग्रहालयस्य प्रत्येकं विभागं तादृशरूपेण सज्जीकृत्यताम् यत् आगन्तुकाः छत्तीसगढस्य जनजातीयस्वातन्त्र्यसंघ्रामस्य गौरवगाथां गाम्भीर्येण अनुभवेयुः। सः प्रदर्शनीदीर्घाः, बहुमाध्यमगैलरी, स्मृतिकक्षः, बाह्यपरिसरं च अपि समीक्षितवान्। राज्योत्सवस्थलम् अपि छत्तीसगढस्य उपलब्धीनां दर्पणरूपेण भविष्यति इति मुख्यमन्त्री उक्तवान्। सः नवनगरस्थितं राज्योत्सवस्थलं अपि निरीक्षितवान् तथा सज्जतानां विवरणं ज्ञातवान्। सः मुख्यमञ्चं, वाहनस्थानक्षेत्रं, विभागीयडोमं, प्रदर्शनीदीर्घां, वीआईपीदीर्घां, सामान्यजनानां मार्गान् च परीक्षितवान्। सः उक्तवान् — राज्योत्सवः छत्तीसगढस्य उपलब्धीनां, संस्कृतेः, आत्मविश्वासस्य च उत्सवः अस्ति, अतः एषः आयोजनः उत्कृष्टतायाः नूतनां दृष्ट्रान्तं स्थापयेत्।

मुख्यमन्त्रिणा आदेशाः प्रदत्ताः यत् सर्वकार्याणि निर्दिष्टकालसीमायां सम्पन्नानि भवेयुः तथा सुरक्षा, स्वच्छता, सामान्यजनसुविधा इत्यादिषु सर्वेषु पक्षेषु विशेषं ध्यानं दातव्यम्। अस्मिन् अवसरे वनमन्त्री केदारकश्यपः, मुख्यसचिवः विकासशीलः, मुख्यमन्त्रिणः प्रमुखसचिवः सुबोधसिंहः, प्रमुखसचिवः सोनमणिबोरा, आरक्षकमहानिदेशकः अरुणदेवगौतमः, सचिवः राहुलभगतः च अन्ये विभागीयवरिष्ठाधिकारीणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता