Enter your Email Address to subscribe to our newsletters

रांची, 24 अक्टूबरमासः (हि.स.)।कार्तिकपूर्णिमायां दिने, नवम्बरमासस्य पञ्चमे तिथौ, खालसापन्थस्य प्रणेता श्रीगुरुनानकदेवमहात्मनः प्रकाशोत्सवः उत्सवेन सह आचरितः भविष्यति। श्रीगुरुसिंहसभाया राँचीशाखायाः पक्षेण पीपी-कम्पाउण्ड्-प्रदेशे स्थिते गुरुनानक-विद्यालय-सभागारे विशेषदीवान् आयोजनं भविष्यति।
मुख्यः दीवान् प्रातः दशवादनेन आरभ्य तृतीयघटीपर्यन्तं (अपराह्णत्रिवादनपर्यन्तं) प्रवर्तिष्यते। तस्मिन् सिखपन्थस्य विख्यातः रागीजथः भ्राता सरबजीतसिंहः पटनावालः तथा श्रीदरबारसाहिब-अमृतसरस्थः कथावाचकः ज्ञानी बलदेवसिंह उग्रः इत्येतौ गुरोः इतिहासे प्रकाशं करिष्यतः।
श्रीगुरुसिंहसभाया राँचीशाखायाः महासचिवः गगनदीपसिंहसेठी इत्यनेन शुक्रवारदिने उक्तं यत् नवम्बरचतुर्थ्यां रात्रौ गुरुद्वारे सायं सप्तवादनात् आरभ्य रात्रेः नवाधिकत्रिवादनपर्यन्तं दीवान् भविष्यति। दीवानस्य समाप्तौ गुरोः अटूटलङ्गरः भविष्यति।
तस्मात् पूर्वं नवम्बरत्रितीये दिने कृष्णानगरकोलोनी-गुरुद्वारात् नगरकीर्तनस्य आयोजनं भविष्यति।
---------------
हिन्दुस्थान समाचार