सिंगापुरतः आवर्तितम् एसआईटीदलम्, मीडियावर्गः संबोधितः
गुवाहाटी, 24 अक्टूबरमासः (हि.स.)। जुबीन गर्ग-मृत्युविचारः – असम पुलिस SIT दलस्य सिंगापुर-यात्रा जुबीन गर्ग मृत्युविशेषविचारेण संलग्नः असमपुलिस-स्य SIT दलस्य द्विसदस्यीयः समूहः सिंगापुर यात्रात् प्रतिनिवृत्तः। दलप्रमुखः मुन्ना प्रसाद गुप्ता तथा I
मीडिया से बातचीत करते हुए सम पुलिस की विशेष जांच दल (एसआईटी) के प्रमुख और सीआईडी के विशेष डीजीपी मुन्ना प्रसाद गुप्ता।


गुवाहाटी, 24 अक्टूबरमासः (हि.स.)।

जुबीन गर्ग-मृत्युविचारः – असम पुलिस SIT दलस्य सिंगापुर-यात्रा

जुबीन गर्ग मृत्युविशेषविचारेण संलग्नः असमपुलिस-स्य SIT दलस्य द्विसदस्यीयः समूहः सिंगापुर यात्रात् प्रतिनिवृत्तः।

दलप्रमुखः मुन्ना प्रसाद गुप्ता तथा IPS तरुण गोयल गुरुवासरे गुवाहाटी आगतः।

मुन्ना प्रसाद गुप्ता शुक्रवासरे संवाददाता-सम्मेलनस्य समये उक्तवान् यद् “अहम् 21 अक्टूबरे सिंगापुर देशे पञ्चसदस्यीय-पुलिस दलेन सह मुलाकात् कृत्वा एषा घटना विषये चर्चां कृतवान्। सिंगापुर-पुलिसे अपील् कृतम् – सिंगापुरे निवसन् एषा घटनायाः सम्बन्धितः व्यक्तिः यदि अस्ति, तस्य पूछताछं कुर्वन् 10 दिनेषु SIT दलं सूचना प्रदास्यति।”

गुप्तः उक्तवान् – “अहम् सिंगापुरे सागरमध्यं गत्वा घटनास्थलं अपि निरीक्षितवान्।

जुबीन गर्ग सम्बद्ध द्वौ गृहीत-अंगरक्षकौ इत्याधृत्य विषये प्रश्ने गुप्ता उक्तवान् – “ते आयात्यधिक संपत्तेः कारणेन गृहीताः। CM Vigilance एतस्य विषये पृथक् अन्वेषणं कुर्वन्ति।”

बक्सा-घटना विषये प्रश्ने सः उक्तवान् – “बक्सा-घटनायाः जाँच SIT न कुर्वन्ति, किन्तु स्थानीय पुलिस एव कुर्वन्ति।”

जुबीन गर्ग-संबद्ध अंवेषणतथ्यानां विषयं प्रश्ने गुप्ता उक्तवान् – “अद्यापि जाँच प्रचलति, अतः खुलासा न शक्यते।”

उल्लेखनीयम् – द्वौ अधिकारिणौ 20 अक्टूबरे सिंगापुरं गतवन्तौ।

SIT प्रमुखः मुन्ना प्रसाद गुप्ता अद्य प्रेस-कॉन्फ्रेंस् कृत्वा जाँचस्य ताजा प्रगति जनयितुं कार्यम् अकरोत्।

सः अपि उक्तवान् – “जुबीन गर्गस्य पत्नी गरिमा सैकिया गर्ग अद्य CID कार्यालये बयानं दातुं आमन्त्रिता।”

---

हिन्दुस्थान समाचार