लोकस्य आस्थायाः महापर्वणषष्ठ्याः सुगंधः, बाबा विश्वनाथस्य नगर्यां छठमातुः गीतानां गूंजनम्
—गृहेषु छठ पूजनस्य सज्जा अन्तिमस्तरे ,स्वच्छतया सह पूजनस्य सामग्रीणां क्रयणम् वाराणसी,24 अक्टूबरमासः (हि.स.)।काशीपुराधिपतेः बाबा विश्वनाथस्य नगरीमध्ये लोकाभक्तेः चतुर्दिवसीयः महापर्वः छठपूजनस्य सुवासः आकाशे व्याप्यते। अस्य महापर्वस्य आरम्भः शनिवार
फोटो प्रतीक


—गृहेषु छठ पूजनस्य सज्जा अन्तिमस्तरे ,स्वच्छतया सह पूजनस्य सामग्रीणां क्रयणम्

वाराणसी,24 अक्टूबरमासः (हि.स.)।काशीपुराधिपतेः बाबा विश्वनाथस्य नगरीमध्ये लोकाभक्तेः चतुर्दिवसीयः महापर्वः छठपूजनस्य सुवासः आकाशे व्याप्यते। अस्य महापर्वस्य आरम्भः शनिवारदिने नहाय-खाय इत्यस्मिन विधिना भविष्यति। एतस्मिन् विषये व्रत्या स्त्रियः स्वपरिवारजनाः शुभचिन्तकाः च अत्यन्तम् उत्साहेन संवृत्ताः सन्ति। गृहेषु स्वच्छता-व्यवस्था क्रियते च, छठमातायाः पूजायै विविधानां पकवानानां निर्माणाय च तयारीऽस्ति। पूजायै मौसमीफलानि, बाँसस्य सूपः, दौरी, गन्ना चान्यसामग्री च क्रयणं क्रियते। विपणिषु अपि अस्थायी-स्थानानि सूप–दौरी–मौसमीफल–गन्नादीनि विक्रयार्थं सज्जीकृतानि।

व्रत्या स्त्रियः स्वजनैः सह गङ्गाघाटेषु, वरुणानदीतटे, विभिन्नेषु तालाबेषु सरोवरतटे च वेदीं निर्माय स्थानं चिन्तयन्ति। गृहेषु विपणिषु च छठमातायाः पारम्परिक–नवगीताः श्रोतुं लभ्यन्ते। छठमैयायाः गीताः — “बट जे पूछेला बटोहिया, बहंगी केकरा के जाय…”, “काँच ही बाँस के बंहगिया, बहंगी लचकत जाए…” इत्यादयः वातावरणं भक्तिमयं कुर्वन्ति।

छठपूजनस्य आध्यात्मिकं वैज्ञानिकं च महत्वं अतीव। छठपूजा वर्तमानकाले केवलं बिहार, उत्तरप्रदेश, झारखण्ड सीमासु न, अपितु विदेशेषु अपि प्रचलिता दृश्यते। सूर्योपासना च प्रकृतिप्रति सम्मानस्य प्रतीकं एषः महापर्वः सम्पूर्णे देशे मन्यते। महापर्वे उदितं च अस्तं च सूर्यं अर्घ्यं दत्त्वा जनाः तेषां प्रति श्रद्धाभावं प्रदर्शयन्ति।

साहित्यकारः श्यामनारायणलालः, डॉ॰ जयशंकरयादवः ‘जय’ इति उच्यन्ते यत् अस्मिन् पर्वे भगवान् सूर्यस्य आराधना क्रियते, यं ऊर्जा–शक्ति–जीवनस्य स्रोतः इति मन्यते। हिन्दुधर्मे भगवान् सूर्यः सर्वेषु देवेषु प्रत्यक्षदेवतायाः रूपेण पूज्यते। छठपूजायाम् व्रत्या स्त्रियः कठोरतपः संयमं च पालनं कुर्वन्ति। एषः पर्वः आत्मशुद्धेः आन्तरिकशान्तेः च प्रतीकः, यत्र व्यक्ति केवलं भगवतः प्रति श्रद्धां न दर्शयति, किन्तु आत्मनि अपि नूतनशक्तिं अनुभवति।

डॉ॰ जय एवम् अवदन्ति यत् छठीमैयां संताप्रतिकारणाय पारिवारिकसुख–समृद्ध्यै देवी रूपेण पूज्यते। मान्यता अस्ति यत् अस्मिन् पर्वे आराधनया व्रत्यः सुख–समृद्धि, संततिसुखं च स्वास्थ्यं च प्राप्नुवन्ति।

छठपूजायाः वैज्ञानिकं महत्वं अपि अतीव महत्वपूर्णम्। अस्यां पर्वे व्रत्या नद्यां, तालाबं वा जलाशयं मध्ये उभयित्वा सूर्यं अर्घ्यं ददाति। वैज्ञानिकदृष्ट्या उक्तुं शक्यते यत् उदितं अस्तं च सूर्यस्य किरणाः स्वास्थ्याय लाभदायकाः। व्रत्या त्रिदिनपर्यन्तं उपवासं कुर्वन्ति, जलाशयेषु स्नानं च कुर्वन्ति, येन शरीरस्य शुद्धिकरणप्रक्रिया प्रारम्भते। वैज्ञानिकदृष्ट्या एषा प्रक्रिया विषैः तत्वैः शरीरात् निर्मूलनाय सहायिका भवति।

छठपूजायाः एकः महत्त्वपूर्णः पक्षः एषः यत् एषः पर्वः प्रकृतिप्रति जागरूकतां दर्शयति। पर्वे जलाशयाणां, नदीनां च पूजनं क्रियते, यत् प्रकृतिसंरक्षणस्य प्रतीकं अस्ति।

छठपूजायाः अन्यः महत्त्वपूर्णः पक्षः एषः यत् एषः समाजे ऐक्य–सद्भावनासन्देशं ददाति। अस्मिन् पर्वे प्रत्येकः व्यक्ति, जाति वा वर्गः यः स्यात्, समानभावेन सूर्यदेवस्य पूजनं करोति। एषः समाजे एकत्वस्य सन्देशं प्रददाति।

पर्वस्य उत्साह–भावनात्मकसंपर्कं अपि अतीव महत्त्वपूर्णम्। डॉ॰ जय अवदत् यत् देश–विदेशे वसन्तः जनाः अस्य पर्वस्य निमित्तं स्वग्रामगृहेषु प्रतिनिवर्तन्ते। एषः पर्वः परिवारं सम्यक् सम्बन्धे बन्धयति, सम्बन्धेषु नूतनमधुरता लभ्यते, समाजे सहजीवनस्य संदेशं ददाति।

अतः अस्य पर्वस्य माध्यमेन जनाः केवलं धर्मपालनं न कुर्वन्ति, किन्तु स्वास्थ्यं जीवनं, प्रकृतिप्रति सम्मानं, समाजे एकत्वं च अंगीकुर्वन्ति।

---------------

हिन्दुस्थान समाचार