प्रधानमन्त्री अद्य बिहारराज्यस्य समस्तीपुर–बेगूसरायनगरयोः जनसभां करिष्यति, अमितशाहः तु बक्सर–सिवाननगरयोः प्रचारकार्यं निर्वोढुं गमिष्यति
पटना, 24 अक्टूबरमासः (हि.स.)। बिहारविधानसभायाः प्रथमचरणस्य निर्वाचनाय केवलं दशदिनानि अवशिष्टानि सन्ति। एतेषु परिस्थितिषु सर्वाणि राजनैतिकदलानि स्वस्य प्रत्याशिनां प्रचारकार्येषु तीव्रतया निरतं वर्तन्ते। तस्मिन्नेव क्रमप्रवाहे, प्रधानमन्त्रिणा नरेन्
प्रधानमंत्री और गृहमंत्री अमित शाह की फाइल फोटो


पटना, 24 अक्टूबरमासः (हि.स.)। बिहारविधानसभायाः प्रथमचरणस्य निर्वाचनाय केवलं दशदिनानि अवशिष्टानि सन्ति। एतेषु परिस्थितिषु सर्वाणि राजनैतिकदलानि स्वस्य प्रत्याशिनां प्रचारकार्येषु तीव्रतया निरतं वर्तन्ते। तस्मिन्नेव क्रमप्रवाहे, प्रधानमन्त्रिणा नरेन्द्रमोदिना बिहारराज्ये समस्तीपुरजनपदस्य कर्पूरीग्रामतः स्वस्य निर्वाचन -अभियानस्य शुभारम्भः करणीय इति निश्चीतम्।

बिहारं प्रति आगमनात् पूर्वं प्रधानमन्त्रिणा मोदिना एव देहलीतः ‘बुजुर्गैः संवादः’ तथा ‘रन् फॉर बिहार यूनिटी’ इत्यादिभिः आभासीयमाध्यमैः दलस्य अभियानदिशा निर्दिष्टा आसीत्, यस्य मुख्यकेन्द्रविन्दुः विकासः, विरासत् च, एकता च आसीत्। प्रधानमन्त्रिणा स्वस्य अभियानारम्भाय समस्तीपुरजनपदस्य भारतरत्न–जननायक–कर्पूरीठाकुरस्य पैतृकग्रामं ‘कर्पूरीग्राम’ इति चयनं कृतम्। कर्पूरीठाकुराय श्रद्धाञ्जलिं समर्पयितुं प्रधानमन्त्रिणः एषः कृत्यः प्रतीकात्मकतया अत्यन्तं सार्थकः मन्यते। अस्य क्रियायाः भारतीयजनतादलस्य दृष्ट्या सामाजिकन्यायस्य प्रस्तावविषये पुनरुद्घोषणं च, विपक्षीय–महागठबन्धनस्य परम्परामतासमूहे प्रवेशस्य च एकः योजनाबद्धः राजनैतिकः उपक्रमः इति मन्यते।

समस्तीपुरे तथा बेगूसराये द्वे विशालजनसभे भवतः

कर्पूरीग्रामात् अनन्तरं प्रधानमन्त्रिणा समस्तीपुरजनपदस्य दुधपुरा तथा बेगूसरायनगरयोः द्वे महती जनसभे सम्प्राप्स्येते। एतयोः सभयोः प्रयोजनं मिथिलाञ्चल–बेगूसरायऔद्योगिकक्षेत्रयोः राजगपक्षे जनमतस्य सुदृढीकरणं भवति। नगरसमीपे दुधपुरवायुमार्गक्षेत्रे आयोज्यमाना एषा जनसभा बिहारविधानसभानिर्वाचन–2025 इत्यस्य कृते राजगस्य प्रमुखः राजनैतिकः कार्यक्रमः मन्यते।

प्रधानमन्त्रिणः सुरक्षां प्रति विशेषसुरक्षादलम् (SPG) जनपदस्य वरिष्ठआरक्षक–प्रशासनिकाधिकारिभिः सह सम्मिल्य सभास्थलस्य विस्तृतं निरीक्षणं कृतवती। क्षेत्रस्य परितः बहुपरतनिरपेक्षसुरक्षायोजनाः विधाय संरक्षणव्यवस्था सुदृढीक्रियते। प्रायेण चत्वारिंशदधिकवरिष्ठाधिकारिणः—IAएस्, IPएस् श्रेणीच—समस्तीपुरे विशेषतया नियुक्ताः। सहस्रशः आरक्षकाः तथा केन्द्रीयार्धसैनिकबलानि अपि सुरक्षासेवानि वक्ष्यन्ति। प्रधानमन्त्रिणः सभायै दुधपुरक्षेत्रस्य समीपे तथा जीकेपीडी–महाविद्यालयपरिसरे अस्थायीणि त्रिणि हेलिपेडानि निर्मितानि; तेषु एकस्मिन् प्रधानमन्त्रिणः हेलिकॉप्टरः अवतरीष्यते, अन्ये द्वौ SPG तथा सुरक्षाबलविमानयोः कृते आरक्षितौ भविष्यतः।

प्रधानमन्त्री नरेन्द्रमोदी प्रथमं कर्पूरीग्रामं गमिष्यति। तत्र सः जननायक–कर्पूरीठाकुरस्य कुटिजस्य दर्शनं कृत्वा स्मृतिभवने तस्य प्रतिमायां माल्यार्पणं करिष्यति। ततः प्रधानमन्त्रिणा दुधपुरसभास्थलं गत्वा महतीं जनसभां सम्बोधयिष्यते। ततः कार्यक्रमसमाप्तेः अनन्तरं बेगूसरायं प्रस्थितः भविष्यति। प्रधानमन्त्रिणः आगमनं दृष्ट्वा समस्तीपुर–दरभंगा–मुजफ्फरपुर–बेगूसराय–खगडिया इत्येतत् जनपदभ्यः अपि अतिरिक्तआरक्षकबलं आहूतम्। केन्द्रीयसुरक्षासंस्थायाः विशेषएकिकाः अपि सतर्कनिग्रहे नियुक्ताः, यत् कश्चन अप्रियघटनासम्भवः पूर्णतः निवार्यते। प्रधानमन्त्रिणः सभाम् प्रति भाजपा, जदयू, राजगसहयोगिदलानां च मध्ये उत्कटः उत्साहः दृश्यते। कार्यकर्तारः दुधपुरमैदानं सज्जयन्ति, सुशोभयन्ति, अधिकं जनसमूहम् आमन्त्रयन्ति च।

अमितशाहस्य सिवानबक्सर–जनसभाः

अन्यस्मिन् पक्षे केन्द्रीयगृहसचिवः, भाजपायाः वरिष्ठनेता अमितशाहः अपि सिवान–बक्सर–नगरयोः जनसभे सम्बोधयिष्यति। एकस्मिन् दिने दलस्य द्वौ शीर्षनेतारौ चतुर्षु प्रमुखक्षेत्रेषु रैल्यानां आयोजनं कुर्वन्तौ इति तथ्यं दर्शयति यत् भारतीयजनतादलः अस्मिन् निर्वाचनप्रक्रियायाम् अत्यन्तं गम्भीरतया प्रवृत्तः अस्ति, तथा कोऽपि प्रदेशः तस्य दृष्टेः बहिर्गतः न भवेत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता