Enter your Email Address to subscribe to our newsletters

मुंबईनगरम्, २३ अक्टूबमासः (हि.स.)। भारतीयस्त्रीणां क्रिकेट् दलः स्त्रीणां वनडे वर्ल्डकप् २०२५ मध्ये सेमीफाइनलस्थले स्वस्थानं प्राप्तवती। गुरुवासरे डी.वाय. पाटिल् क्रीडाङ्गणं, मुंबई मध्ये न्यूजीलैंड् विरुद्धं क्रीडिते स्पर्धायां भारतः वर्षात्यया प्रभाविते क्रीडायां डि.एल्.एस्. पद्धत्या विरोधदले ५३ धावनैः पराजितवान्।
प्रथमं वल्लन-कुर्वन् भारतीयदलः त्रयः विकेट् गमयित्वा ४९ पर्यासः मध्ये ३४० धावान् विशालं वेध्यमं स्थापयत। ओपनर् स्मृति मंधानायाः ९५ कन्दुकैः १० चतुष्कानि च ४ षठकानि च साहाय्यं दत्वा १०९ धावान् प्राप्तवान्, यदा प्रतिका रावलायाः १३४ कन्दुकैः १३ चतुष्कानि च २ षठकानि च साहाय्यं दत्वा १२२ धावान् उत्कृष्टं योगदानं अकुर्वन्। उभे प्रथमस्तोभाय २१२ धावानां विशालं सन्धिं कृत्वा दलं महान् वेध्यमं पर्यन्तं प्रापयत।
प्रत्युत्तरं दत्ते न्यूजीलैंड् दलाय ४४ पर्यासः मध्ये ३२५ धावानां संशोधितं लक्ष्यं प्राप्तम्। दलः केवलं २७१ धावान् एव क्रीडितवान्। ब्रूक् हॉलिडे ८१ धावान् तथा इसाबेल् गेज् अजेय ६५ धावान् क्रीडिता। भारतस्य पक्षे रेणुका सिंह् च क्रान्ति गौड़् च द्वे द्वे स्तोभाः प्राप्य, स्नेह राणा, श्री चरणी, दीप्ति शर्मा च प्रतिका रावल् च एकैकं सफलता प्रापितवन्तः।
अस्य विजयं सह भारतः वर्ल्डकप् सेमीफाइनलस्थले प्रवेशं कृतवान्। मंधाना-प्रतिकायोः उत्कृष्टपारीणि भारतीयदर्शकानां हृदयम् मोहितवन्तौ। नायकः च दलस्य प्रदर्शनं च पुनः भारतदलेः वृद्धिमान् सामर्थ्यं तथा वर्ल्डकप् मध्ये दृढाम् अधिकारं प्रतिपादयत।
हिन्दुस्थान समाचार / अंशु गुप्ता