बिहारस्य जनता तेजस्विने इंडी गठबंधनाय दास्यति अवसरम् : अखिलेशयादवः
अजमेर, 24 अक्टूबरमासः (हि.स.)।समाजवादी पक्षस्य अधिपः तथा उत्तरप्रदेशस्य पूर्व मुख्यमंत्री श्री अखिलेश यादव उक्तवन्तः – “बिहारस्य जनता तेजस्वी यादव तथा इंडी गठबंधन इत्ययोः एकस्मिन अवसरं प्रदास्यति।”सः तेजस्वी यादवं इंडी गठबंधन-स्य बिहारमुख्यमन्त्री
बिहार की जनता तेजस्वी और इंडिया गठबंधन को मौका देगी— अखिलेश यादव


अजमेर, 24 अक्टूबरमासः (हि.स.)।समाजवादी पक्षस्य अधिपः तथा उत्तरप्रदेशस्य पूर्व मुख्यमंत्री श्री अखिलेश यादव उक्तवन्तः – “बिहारस्य जनता तेजस्वी यादव तथा इंडी गठबंधन इत्ययोः एकस्मिन अवसरं प्रदास्यति।”सः तेजस्वी यादवं इंडी गठबंधन-स्य बिहारमुख्यमन्त्री रूपेण नामिते सुखपूर्वकं स्वीकारितवान्।सपा सुप्रीमो श्री अखिलेश यादव शुक्रवासरे किशनगढ़ मार्बल सिटी आगतवन्तः। चार्टरप्लेनद्वारा किशनगढ़ विमानपत्तनं प्रविष्टः, तत्र फूलमालया स्वागत कृतम्।

मीडियायाः प्रश्नसंदर्भे सः उक्तवान् – “बिहारजनाः निश्चितम् इंडी गठबंधनं अवसरं दास्यन्ति। भाजपा सरकारस्य विषये – भाजपा डबल इंजन सरकार न, अपि तु झूठ का इंजन अस्ति।”

सः अवदत् – “राजस्थानमध्ये अपि डबल इंजन सरकार अस्ति। कथं विकासः सम्पद्यते, जनता निरीक्षते। मध्यप्रदेशे समाजवादी पार्टी सरकार केवलं 2027 तमे वर्षे स्थाप्यते।”

उल्लेखनीयम् – श्री अखिलेश यादव किशनगढ़ मार्बल औद्योगिक क्षेत्रे आर.के. मार्बल प्रतिष्ठानम् (90 डिग्री) अवलोकयितुम् आगतवन्तः, यत्र देशीयं विदेशी च मार्बल दृष्टव्यम् आसीत्।

श्री अखिलेश यादवस्य किशनगढ़ आगमनसूचनया किशनगढ़ विमानपत्तनात् मार्बल क्षेत्रपर्यन्तं जनसमूहः एकत्रितः। विमानपत्तने तेषां सुरक्षायै कठोरव्यवस्था अपि आसीत्।

----------------------

हिन्दुस्थान समाचार