पूर्णो बिहारः कथयति पुनः एकवारम् एनडीएसरकारः -मोदी
पटना, 24 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरे बिहारविधानसभा निर्वाचनस्य निमित्तं एनडीए दलस्य अभियानारम्भे समस्तीपुरस्य कर्पूरी ग्रामम् प्रस्थितः। तत्र सः भारतरत्नं स्वर्गीयं कर्पूरी ठाकुरम् पुष्पांजलि अर्पितवान्। समस्तीपुरे
प्रधानमंत्री मोदी समस्तीपुर में जनसभा को सम्बोधित करते हुए


पटना, 24 अक्टूबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरे बिहारविधानसभा निर्वाचनस्य निमित्तं एनडीए दलस्य अभियानारम्भे समस्तीपुरस्य कर्पूरी ग्रामम् प्रस्थितः। तत्र सः भारतरत्नं स्वर्गीयं कर्पूरी ठाकुरम् पुष्पांजलि अर्पितवान्।

समस्तीपुरे जनसभायां भाषणं कृत्वा प्रधानमन्त्री मोदी पुनः बिहारमध्ये एनडीए-स्य दृढसरकारस्य दावं कृतवन्तः। सः उक्तवान् – “यदा नीयतिः स्पष्टा भवति, नीतयः राष्ट्रहिते भविष्यन्ति, तदा जनता आशिषां प्रदत्ते।”

तेजस्वी यादव तथा लालू यादव इत्येभ्यः प्रहारं कुर्वन् मोदी उक्तवान् – “बिहारः पुनः जंगलराजं न प्राप्स्यति। 2005 अक्टूबरमासे बिहारः जंगलराजात् विमुक्तः। नीतीश कुमार नेतृत्वे सुशासनारम्भः जातः। 10 वर्षाणि कांग्रेस-राजद केन्द्रसरकारे आसीत्, तदा अनेकाः बाधाः स्थाप्यन्ते। किंचन कार्यं न दत्तम्। नीतीश कुमार बिहारं क्लेशात् मोक्तवान्। अधुना बिहारः नवीनयुगे वर्तते। कोऽपि कोणः नास्ति यत्र विकासकार्यं न क्रियते। सर्वत्र विकासकार्यं प्रवर्तते। विद्युत्, जल, गैसादीनि सेवाः सम्यक् सम्पन्नाः। एतत् समृद्धिः रोजगारस्य अवसरं दत्ते।”

प्रधानमन्त्री मोदी जनसभायां उक्तवान् – “एकादशवर्षेऽस्मिन वयं दृष्टवन्तः, प्रत्येकराज्ये जनता एनडीए-ं अवसरं प्रदत्तवती। अद्य महाराष्ट्रे दृष्टव्यं – अधिकं जनादेशं दत्त्वा एनडीए सरकार स्थापिता। हरियाणे, गुजराते, उत्तराखण्डे, पुनः बहुमतलाभः। गुजरातस्य सर्वे रेकॉर्ड् भङ्गिताः। उत्तरप्रदेशे च उत्तराखण्डे च पुनः अवसरः प्राप्तः। एते उदाहरणानि दर्शयन्ति – एनडीए विकासस्य गारंटी अस्ति। बिहारमध्ये नीतीश बाबू नेतृत्वे एनडीए विजयेन सर्वे रेकॉर्ड् भङ्गितुं शक्यते।”

प्रधानमन्त्री मोदी भाषणारम्भे मिथिलाभाषा प्रयोगं कृतवन्तः। सः उक्तवान् – “उत्सवसमये एतेकं जनसमागमनं महत्त्वपूर्णम्। सभा उपस्थितानां सर्वेषां अहं धन्यवादं ददामि।”

मोदी आग्रिमे उक्तवान् – “अत्र आगतपूर्वं अहं कर्पूरी ग्रामम् गतः। तत्र भारतरत्नं कर्पूरी ठाकुरं नमस्कारं कृत्वा सम्मानितवान्। वयं यथा पिछडितपरिवारात् उदिताः, एषः मंचः समक्ष उपविष्टाः स्मः। स्वतंत्रभारतस्य सामाजिकन्याये कर्पूरी ठाकुरस्य योगदानं अतिविशिष्टम्। ते मातृभूमेः अनमोलरत्नाः आसीत्। अस्माकं सरकारेण तं भारतरत्नेन सम्मानितुं सौभाग्यं प्राप्तम्।”

मोदी उक्तवान् – “मुफ़्तचिकित्सा, नलजल, सर्वप्रकाराः सुविधाः एनडीए सरकार प्रदत्ते। सामाजिकन्यायेन प्रदर्शितमार्गं एनडीए सुशासनस्य आधारं कृतवत्। सर्वेषां हिताः प्राथमिकतया गृहीतानि। अनुसूचितजाति-जनजात्याः आरक्षणं एनडीए आग्रहीकृतवान्। चिकित्सापाठशालायां गरीबजनानां, पिछडितानां आरक्षणं पूर्वं न आसीत्। एनडीए सरकारेण तद्रूपं प्रविधानं कृतम्। ओबीसीजनानां हितं प्रथमिकता दत्तम्। कर्पूरी बाबू मातृभाषायाम् अधीत्यै महत्त्वं प्रदत्तवन्तः। स्थानीयभाषायां शिक्षायाः बलं प्रदत्तम्। अधुना वंचितस्य पुत्रः अपि स्वभाषायाम् पठितुं शक्नोति। तस्य प्रेरणेण समृद्धिः प्रवर्तते। विपक्षीयाः किं वदन्ति, तत् अधिकं ज्ञातम्। सहस्रकोटीनि रूप्यकाणि गोटालेषु दण्डमुक्ताः। ये दण्डमुक्ताः तेषां जननायकपदं अपि छिन्त्यते – एतत् वयं सहिष्यामः न।”

---------------

हिन्दुस्थान समाचार