Enter your Email Address to subscribe to our newsletters

अजमेरम्, 24 अक्टूबरमासः (हि.स.)।
विश्वप्रसिद्धः पुष्करः पशुमेलापकः पुनः सजीवः अभवत्। यदा मेला आरभ्यते, तदा पशूनां आगमनम् उत्साहपूर्वकं जातम्। अद्यतनकाले समग्रं ३४८ पशूनां पञ्जीकरणं सम्पादितम्, यस्मिन् २८१ उष्ट्राः, ६६ अश्वाः (घोरा-घोराः च) एकः वृषभश्च अन्तर्भवति। अस्मिन्समये अपि उष्ट्राणां संख्या सर्वाधिकम् एव स्थितम्
मैदाने दूरदूरान्ते उष्ट्राणां पङ्क्तयः दृश्यन्ते, अश्वेभ्यः भव्याः तन्त्राः आयोजिता:। पशुपालकाः स्वस्य अश्वान् सूर्यतापात् रक्षणं महत् तन्त्रं स्थापयन्ति। मेला स्थले क्रियाशीलता तीव्रं जातम्, रेतीले मैदाने पशुव्यापारेऽपि सिद्धताः सन्ति। प्रारम्भद्वयोः दिने उष्ट्राणां आगमनं अधिकं अभवत्। देशस्य विभिन्नभागतः पशुपालकाः उष्ट्रैः सह पुष्करं आगताः।
अश्ववर्गे अद्यतनकाले ६६ अश्वाः आगताः, यस्मिन् ४१ राजस्थानात् बहिर्गतानि। पंजाब, हरियाणा च उत्तरभारत्याः अन्यराज्यान् व्यापरिणः उत्तमश्लष्याः च सुशारीराशक्तयुक्ताश्च अश्वाः समायुक्ताः। मैदाने अश्वानां कृते विशेषतन्त्राणि सज्जीकृतानि।
ब्रह्ममन्दिरस्य व्यवस्थापनसमित्या मन्दिरपरिसरं विशेषफूलैः रंग-बिरङ्गद्योतकैः च अलङ्कृतम्। सायं समये सम्पूर्णं क्षेत्रं प्रकाशेन स्नातम्। पर्यटकाः महतीसंख्यया आगच्छन्ति, मेले धार्मिक-सांस्कृतिकपरिसरस्य च आनन्दं अनुभवन्ति।
रेतीले धोरमध्यगते उष्ट्राणां गतिः, सैंड-आर्ट्, लोकसङ्गीतश्च मेलं जीवंतं कुर्वन्ति। मेला आरम्भतः प्रशासनद्वारा पञ्चदिनपर्यन्तं एकमार्गीय-यातायात् व्यवस्था प्रवर्तिता। नगरस्य सर्वेषु प्रवेशमार्गेषु पशुपञ्जीकरणचौकाः संस्थापिताः, येन आगच्छन्तः पशवः सुरक्षिततया अभिलेखिताः स्युः।
उष्ट्राणां घण्टानां झंकारः, अश्वानां टापः च पुष्करं देशी-विदेशी पर्यटकैरपि पुनः सजीवम् अभवत्।
---------------
हिन्दुस्थान समाचार