बॉलीवुडजगतः अथ च दूर्दर्शनस्य हास्य अभिनेता सतीश शाहो निधनंगतः
मुंबई, 25 अक्टूबरमासः (हि.स.)।बॉलीवूड-दूरदर्शनयोः जगति स्वस्य उत्कृष्टकालसामञ्जस्येन, अद्भुतहास्यबुद्ध्या च प्रेक्षकानां हृदये स्थानं प्राप्तवन्तः प्रसिद्धः अभिनेता सतीशः शाह् इत्यस्य नामकः महनीयः कलाकारः २५ अक्टूबर् इत्यस्य दिवसे अपराह्णे प्रायः द
सतीश शाह - फोटो सोर्स इंस्टाग्राम


मुंबई, 25 अक्टूबरमासः (हि.स.)।बॉलीवूड-दूरदर्शनयोः जगति स्वस्य उत्कृष्टकालसामञ्जस्येन, अद्भुतहास्यबुद्ध्या च प्रेक्षकानां हृदये स्थानं प्राप्तवन्तः प्रसिद्धः अभिनेता सतीशः शाह् इत्यस्य नामकः महनीयः कलाकारः २५ अक्टूबर् इत्यस्य दिवसे अपराह्णे प्रायः द्वाढ्यान्तरसमये दिवंगतः। ज्ञायते यत् सः दीर्घकालं यावत् वृक्करोगेन पीडितः आसीत्। तस्य निधनस्य समाचारः सर्वान् जनान् गम्भीरशोकमग्नान् कृतवान्।

सतीशशाहस्य नाम श्रुत्वा प्रेक्षकानां चक्षुषोः पुरतः साक्षात् प्रकटते — “साराभाई वर्सेस साराभाई” इत्यस्य धारावाहिकस्य सः चतुरः, हाजिरजवाबः, अत्यन्तहास्यात्मकः पात्रः — इन्द्रवदनः साराभाई इति। तस्य हास्यसमयः एवमासीत् यत् सामान्याः संवादाः अपि तेन जीविता इव जाताः, दर्शकाः च हास्यं न निरोद्धुं शक्नुवन्ति। तेन दूरदर्शनचित्रपटयोः उभयत्र अपूर्वं अभिनयचिह्नं निर्मितम्, यत् कालान्तरेणापि अमरत्वं प्राप्तम्।

तस्य निधनसमाचारः प्रकाशितः सन्, मनोरञ्जनक्षेत्रात् आरभ्य सर्वेषां प्रशंसकानां हृदयानि सन्तप्तानि। सामाजिकमाध्यमेषु शोकसन्देशानां प्रवाहः आरब्धः।

जॉनी लिवरस्य भावनाः

वार्तानुसारं सतीशशाहस्य पार्थिवदेहः अद्यापि चिकित्सालये एव स्थितः, अन्त्येष्टि अपि २५ अक्टूबर् दिने एव करिष्यते। हास्यनरेशः जॉनी लिवर इत्यनेन भावनापूर्णं सन्देशं लिखितम् —

> “महानं कलाकारं च चत्वारिंशद्वर्षपर्यन्तं प्रियं मित्रं च वयं हतवन्तः। एतत् वाक्यं कथयितुं अत्यन्तदुःखम् अनुभूतं मया। अहं तेन सह द्विदिनेभ्यः पूर्वमेव वार्तालापं कृतवान्। सतीशभ्रातः, त्वं नितरां स्मर्यसे। तव योगदानं चलचित्रदूरदर्शनयोः जगतः कदापि न विस्मरिष्यति।”

हसन् हसयन् च कथां त्यक्तवान् सतीशः

सतीशशाहेन स्वजीवने “मैं हूँ ना”, “हम आपके हैं कौन” इत्यादिषु बहुषु प्रसिद्धेषु चलचित्रेषु स्वस्य अमूल्यं योगदानं दत्तम्। सः स्वपात्रेषु सा माधुर्यरसयुक्ता हास्यलालित्यता च योजयति स्म, येन कथा अधिकरञ्जनीया जाता।

तस्य गमनेन भारतीयमनोरञ्जनक्षेत्रं तादृशं कलाकारं हरितम्, यस्य प्रतिभा अद्वितीया आसीत्, यस्य हास्यप्रेरणा असाधारणशक्तियुक्ता च। सः खलु जगत् त्यक्तवान्, परं तु तस्य कर्म, तस्य हास्यरश्मयः च यावत् स्मृतिषु जीविष्यन्ति।

---------------

हिन्दुस्थान समाचार