धमतारी जनपदस्य शतशः कृषकानां “कृषि-प्रौद्योगिकी (एग्री-टेक)” नामके पञ्जीकरणं नाभवदिति समाचारः
धानविक्रयस्य अन्तिमतिथिः 31 जनवरी 2026 निर्धारिता। समर्थनमूल्यः प्रति क्विंटलं 3100 रूप्यकाणि निश्चितानि
अंचल में तैयार हो रही धान फसल।


अंचल में तैयार हो रही धान फसल।


समर्थनमूल्ये धानविक्रये संकटस्य मेघाः

धमतरी, 25 अक्टूबरमासः (हि.स.)। समर्थनमूल्ये धानविक्रयस्य कालः समीपवर्ती अस्ति, परन्तु धमतरीनामकजनपदस्य शतशः कृषकाः अद्यापि “एग्री-टेक्” नामकपञ्जीकरणप्रक्रियायाः लाभात् वञ्चिताः सन्ति। अस्य वर्षात् आरभ्य शासनसत्तया “एग्री-स्टैक्” पटले पञ्जीकरणम् अनिवार्यं कृतम्, येन कृषकाणां पुरतः नूतना बाधा उत्पन्ना।

जनपदस्य अनेकाः कृषकाः गतमासेभ्यः चॉइस्-सेंटर-कृषिविभाग-तहसीलकार्यालयेषु भ्रममाणाः सन्ति, किन्तु राजस्वसम्बद्धा अथवा तन्त्रिकदोषाः कारणत्वेन तेषां पञ्जीकरणं न संपद्यते। पटवारी, आर.आई. तथा भू-अभिलेखविभागस्य मध्ये धावन्तः कृषकाः क्लान्ताः जाताः, किन्तु समाधानम् अद्यापि न प्राप्तम्।

छत्तीसगढ़-कृषकसंघस्य धमतरी-जिलाध्यक्षः, संयुक्त-कृषक-मोर्चस्य सदस्यश्च घनाराम-साहू इत्यनेन उक्तं यत् यदि समये “एग्री-टेक्” पञ्जीकरणं न भवेत्, तर्हि कृषकाः प्रति एकक-क्षेत्रे (एकरे) प्रायः २० सहस्र-रूप्यकपर्यन्तं हानिं सहन्ते। सः शासनात् आह्वानं कृतवान् यत् कृषकसमस्यायाः तत्क्षणं समाधानं कृत्वा सर्वेषां पात्रकृषकाणां प्रति समर्थनमूल्ये धानविक्रयस्य सुविधा सुनिश्चिता भवेत्।

धान-उपार्जनप्रक्रिया १५ नवम्बर २०२५ तः आरभ्य ३१ जनवरी २०२६ पर्यन्तं प्रवर्तिष्यते। अस्मिन् वर्षे समर्थनमूल्यः प्रति क्विण्टलम् ३१०० रूप्यकाणि निश्चितानि, तथा प्रति एकक-क्षेत्रे खरीदीमर्यादा २१ क्विण्टलपर्यन्तं स्थापिताऽस्ति। जनपदस्य कृषकाः अधुना शासनात् अपेक्षां कुर्वन्ति यत् पञ्जीकरणप्रक्रियायाः अवरोधान् शीघ्रं दूरं कृत्वा राहतं प्रदास्यति, येन तेषां श्रमः व्यर्थो न भवेत् तथा तेऽपि समर्थनमूल्यस्य सम्पूर्णलाभं प्राप्नुयुः।

अद्यावधि १.३९ लक्ष-कृषकाणां “एग्रीस्टैक्” पञ्जीकरणं सम्पन्नम्

प्रशासकीय-सांख्यिकानुसारं, जिलेम् खरीफ-विपणनवर्षे २०२५-२६ इत्यस्मिन् पर्यन्तं १.३९ लक्ष-कृषकाणां पञ्जीकरणं “एग्रीस्टैक्” परियोजनायां सम्पन्नम्। प्रशासनम् अवशिष्टान् कृषकान् प्रति ३१ अक्टूबर २०२५ पर्यन्तं पञ्जीकरणं सम्पादयितुं आह्वानं कृतवान्, यथा तेऽपि धानविक्रयप्रक्रियायां सम्मिलिताः भवेयुः। किं नाम “एग्री-स्टैक्” पञ्जीकरणम्

“एग्री-स्टैक्” पञ्जीकरणं कृषकाणां कृते एकं डिजिटल-कृषि-परिचयतन्त्रं अस्ति, यत् भारतसत्तया कृषियोजनानां लाभं प्रत्यक्षरूपेण कृषकाणां समीपं नेतुं आरब्धम्। एषः राष्ट्रीय-डिजिटल-डेटाबेस् अस्ति, यस्मिन् कृषकस्य सर्वाः कृषि-संबद्धाः सूचनाः — नाम, आधारसंख्या, क्षेत्रस्थानं, क्षेत्रफलम्, फसलवर्गः, बीजप्रकारः, सिंचनस्थिति, बैंकखातासम्बन्धः, तथा शासकीय-योजनानां अभिलेखाः — संगृहीतानि सन्ति।

एग्री-स्टैक्-पञ्जीकरणेन कृषकाः अनेकान् लाभान् प्राप्नुवन्ति — एकवारं पञ्जीकरणं कृत्वा विविधानां योजनानां लाभः, बारं-बारं प्रपत्राणां प्रस्तुतिः-अनावश्यकता, धानक्रयेन सह समर्थनमूल्ययोजनायां सुविधा, फसलबीमायां ऋणस्वीकृतौ च पारदर्शिता, तथा योजनासु प्रत्यक्षभुगतानप्रणाली।

हिन्दुस्थान समाचार / अंशु गुप्ता