Enter your Email Address to subscribe to our newsletters


समर्थनमूल्ये धानविक्रये संकटस्य मेघाः
धमतरी, 25 अक्टूबरमासः (हि.स.)। समर्थनमूल्ये धानविक्रयस्य कालः समीपवर्ती अस्ति, परन्तु धमतरीनामकजनपदस्य शतशः कृषकाः अद्यापि “एग्री-टेक्” नामकपञ्जीकरणप्रक्रियायाः लाभात् वञ्चिताः सन्ति। अस्य वर्षात् आरभ्य शासनसत्तया “एग्री-स्टैक्” पटले पञ्जीकरणम् अनिवार्यं कृतम्, येन कृषकाणां पुरतः नूतना बाधा उत्पन्ना।
जनपदस्य अनेकाः कृषकाः गतमासेभ्यः चॉइस्-सेंटर-कृषिविभाग-तहसीलकार्यालयेषु भ्रममाणाः सन्ति, किन्तु राजस्वसम्बद्धा अथवा तन्त्रिकदोषाः कारणत्वेन तेषां पञ्जीकरणं न संपद्यते। पटवारी, आर.आई. तथा भू-अभिलेखविभागस्य मध्ये धावन्तः कृषकाः क्लान्ताः जाताः, किन्तु समाधानम् अद्यापि न प्राप्तम्।
छत्तीसगढ़-कृषकसंघस्य धमतरी-जिलाध्यक्षः, संयुक्त-कृषक-मोर्चस्य सदस्यश्च घनाराम-साहू इत्यनेन उक्तं यत् यदि समये “एग्री-टेक्” पञ्जीकरणं न भवेत्, तर्हि कृषकाः प्रति एकक-क्षेत्रे (एकरे) प्रायः २० सहस्र-रूप्यकपर्यन्तं हानिं सहन्ते। सः शासनात् आह्वानं कृतवान् यत् कृषकसमस्यायाः तत्क्षणं समाधानं कृत्वा सर्वेषां पात्रकृषकाणां प्रति समर्थनमूल्ये धानविक्रयस्य सुविधा सुनिश्चिता भवेत्।
धान-उपार्जनप्रक्रिया १५ नवम्बर २०२५ तः आरभ्य ३१ जनवरी २०२६ पर्यन्तं प्रवर्तिष्यते। अस्मिन् वर्षे समर्थनमूल्यः प्रति क्विण्टलम् ३१०० रूप्यकाणि निश्चितानि, तथा प्रति एकक-क्षेत्रे खरीदीमर्यादा २१ क्विण्टलपर्यन्तं स्थापिताऽस्ति। जनपदस्य कृषकाः अधुना शासनात् अपेक्षां कुर्वन्ति यत् पञ्जीकरणप्रक्रियायाः अवरोधान् शीघ्रं दूरं कृत्वा राहतं प्रदास्यति, येन तेषां श्रमः व्यर्थो न भवेत् तथा तेऽपि समर्थनमूल्यस्य सम्पूर्णलाभं प्राप्नुयुः।
अद्यावधि १.३९ लक्ष-कृषकाणां “एग्रीस्टैक्” पञ्जीकरणं सम्पन्नम्
प्रशासकीय-सांख्यिकानुसारं, जिलेम् खरीफ-विपणनवर्षे २०२५-२६ इत्यस्मिन् पर्यन्तं १.३९ लक्ष-कृषकाणां पञ्जीकरणं “एग्रीस्टैक्” परियोजनायां सम्पन्नम्। प्रशासनम् अवशिष्टान् कृषकान् प्रति ३१ अक्टूबर २०२५ पर्यन्तं पञ्जीकरणं सम्पादयितुं आह्वानं कृतवान्, यथा तेऽपि धानविक्रयप्रक्रियायां सम्मिलिताः भवेयुः। किं नाम “एग्री-स्टैक्” पञ्जीकरणम्
“एग्री-स्टैक्” पञ्जीकरणं कृषकाणां कृते एकं डिजिटल-कृषि-परिचयतन्त्रं अस्ति, यत् भारतसत्तया कृषियोजनानां लाभं प्रत्यक्षरूपेण कृषकाणां समीपं नेतुं आरब्धम्। एषः राष्ट्रीय-डिजिटल-डेटाबेस् अस्ति, यस्मिन् कृषकस्य सर्वाः कृषि-संबद्धाः सूचनाः — नाम, आधारसंख्या, क्षेत्रस्थानं, क्षेत्रफलम्, फसलवर्गः, बीजप्रकारः, सिंचनस्थिति, बैंकखातासम्बन्धः, तथा शासकीय-योजनानां अभिलेखाः — संगृहीतानि सन्ति।
एग्री-स्टैक्-पञ्जीकरणेन कृषकाः अनेकान् लाभान् प्राप्नुवन्ति — एकवारं पञ्जीकरणं कृत्वा विविधानां योजनानां लाभः, बारं-बारं प्रपत्राणां प्रस्तुतिः-अनावश्यकता, धानक्रयेन सह समर्थनमूल्ययोजनायां सुविधा, फसलबीमायां ऋणस्वीकृतौ च पारदर्शिता, तथा योजनासु प्रत्यक्षभुगतानप्रणाली।
हिन्दुस्थान समाचार / अंशु गुप्ता