Enter your Email Address to subscribe to our newsletters

नवदेहली, 25 अक्टूबरमासः (हि.स.)। भारतीय–जनता–दलस्य (भाजपा) प्रधान–प्रचारकः तथा केन्द्रीय–गृह–सहकारिता–मन्त्री अमित–शाहः अद्य बिहार–प्रदेशे त्रिषु स्थलेषु निर्वाचन–प्रचारं करिष्यति। बिहार–विधान–सभानिर्वाचनस्य संदर्भे सः अद्य खगड़िया, मुंगेर तथा नालन्दा नामकेषु स्थलेषु एनडीए–प्रत्याशिनां पक्षे जनसभां संबोधयिष्यति। भाजपा–दलेन सामाजिक–माध्यमे ‘एक्स’–नामके पटले शाहस्य बिहार–यात्रा–विवरणं प्रकाशितम्।
केन्द्रीय–गृह–मन्त्री अमित–शाहः मध्यान्हे पादोन् एकवादने (१२:४५) खगड़ियायाः जननायक–कर्पूरी–ठाकुर–प्रांगणे जनसभां संबोधयिष्यति। तस्मात् सः मुंगेरं गमिष्यति, यत्र नववगढ़ी–उच्च–विद्यालय–मैदाने अपराह्णे सपाद द्विवादने (२:१५) तस्य जनसभा भविष्यति। शाहः अद्यस्य दौरे नालन्दायां समापनं करिष्यति। सः सायं प्राक् अस्तमान–सूर्यस्य पादोन् चतुर्वादने (३:४५) श्रम–कल्याण–मैदाने जनसभां संबोधयिष्यति।
शाहः बिहार–निर्वाचन–प्रचार–काले महागठबन्धन–नेतॄन् प्रति तीक्ष्णं प्रहारं करोतिः। ह्यः शुक्रवासरे राज्यस्य एका जनसभायां तेन राष्ट्रीय–जनता–दल–नेता लालू–प्रसाद–यादवम् उद्दिश्य कठोरं वक्तव्यम् उक्तम्। तेन उक्तं यत् लालू–यादवेन शहाबुद्दीनस्य पुत्राय टिकटं दत्वा एतत् प्रदर्शितम् यत् सः पुनः बिहारं जंगल–राज–मार्गे नेतुम् इच्छति। यः शहाबुद्दीनः पञ्च सप्तत्यधिक–जघन्य–हत्यानां द्वारा सिवान–भूमिं रक्तां कृतवान्, तस्य पुत्राय टिकटं दत्वा जनान् भयभीतान् कर्तुम् इच्छति। एवं महागठबन्धनं बिहारं पुनः अराजक–दशायां नेतुम् इच्छति। अथ एनडीए–गठबन्धनं, भारतीय–सिविल–सेवा–त्यक्तवान् आनंद–मिश्राय टिकटं दत्वा, बिहारं सुशासनस्य मार्गे नेतुम् प्रयत्नं करोति।
---------------
हिन्दुस्थान समाचार