नहायखाय- अवसरस्य कारणेन अलाबूनां विपण्यम् उष्णं भवति, प्रति-अलाबुम् ८० तः १२५ रुप्यकाणि यावत् विक्रीयते
अररिया २५ अक्टूबरमासः (हि.स.)। लोकश्रद्धायाः महापर्वः “छठव्रतं” नहायखाय इत्यनेन सह आरभ्यते। चतुर्दिनात्मकस्य अस्य अनुष्ठानस्य आदौ दिवसे शारीरिकमानसिकशुद्ध्यर्थं छठव्रतिना सात्त्विकं भोजनम् एकवारं क्रियते, यस्मिन् अरवाखादनस्य प्रचलनम् अस्ति, तथा च न
अररिया फोटो:सब्जी बाजार में लौकी


अररिया २५ अक्टूबरमासः (हि.स.)। लोकश्रद्धायाः महापर्वः “छठव्रतं” नहायखाय इत्यनेन सह आरभ्यते। चतुर्दिनात्मकस्य अस्य अनुष्ठानस्य आदौ दिवसे शारीरिकमानसिकशुद्ध्यर्थं छठव्रतिना सात्त्विकं भोजनम् एकवारं क्रियते, यस्मिन् अरवाखादनस्य प्रचलनम् अस्ति, तथा च नहायखाय दिवसे अलाबोः शाकं भुज्यते।

नहायखायदिवसस्य अवसरं प्रति अलाबोः विशेषः अभ्यर्थनं जातम्, तस्मात् विपणौ अलाबोः मूल्यं 80 रूप्यकात् आरभ्य 125 रूप्यकपर्यन्तं प्रति अलाबुः विक्रयः जातः। प्रभातसमये एव अलाबोः क्रयणार्थं विपणौ बहुजनानां चञ्चलता दृष्टा। यत्र यत्र प्रति खण्डं मूल्येन विक्रयः आसीत्, तत्र कतिपये स्थानेषु अलाबोः कर्तयित्त्वा तौल्यमानेन (किलोग्रामेन) विक्रयः अपि दृष्टः। मूल्यवृद्धेः अपि परवाहं विना छठ व्रतिनः अलाबोः क्रयं कृतवन्तः।

फैंसी-विपणे अलाबोः सह अन्येषां भाज्यानां विक्रयकारिणी रेश्मा देवी इत्यनेका उक्तवती यत्, उपविपणौ एव अलाबोः ऊर्ध्वमूल्येन क्रीताः आसन्, तस्मात् अल्पं लाभं गृह्य विक्रयः क्रियते। अन्यदिवसेषु एषा एव अलाबुः 30 रूप्यकात् पञ्चाशदरूप्यकपर्यन्तं विक्रीयते। क्रेता रमेशरामः उक्तवान् यत् — “छठ लोकश्रद्धायाः महापर्वः अस्ति, अद्य नहायखाय इत्यनेन अस्य पर्वस्य आरम्भः जातः।”

सात्त्विकभोजनस्य अन्तर्गतं भवति — अरवाव्रीहेः निर्मितं ओदनं, चणकस्य दालः, अलाबोः शाकं, बचकं इत्यादि। स्नानं कृत्वा एतानि भुक्त्वा व्रतिनः शारीर-मानसशुद्ध्यर्थं स्वं छठव्रतं प्रति सज्जा भवन्ति। एतस्मिन् सन्दर्भे मूल्यं यद्यपि उच्चं, तथापि क्रयः आवश्यकः एव। प्रसादरूपेण भोजनं पूर्णतया सात्त्विकरीत्या सेंधालवणेन एव पाच्यते

हिन्दुस्थान समाचार / अंशु गुप्ता