Enter your Email Address to subscribe to our newsletters

वाराणसी, 25 अक्टूबरमासः (हि.स.)। भगवान् शिवस्य नगरी काशी (वाराणसी) इत्यत्र लोकआस्थायाः महापर्वणः चतुर्दिवसीयस्य डाला-छठ इत्यस्य प्रथमदिने शनिवासरे नमामि गङ्गे इत्यस्य सदस्यैः घाटे स्वच्छताअभियानं सञ्चालितं श्रमदानं च कृतम्। तेन “स्वच्छता कार्यं न, अपितु संस्कृतिरेव” इति सन्देशः दत्तः। अस्मिन् स्वच्छताकर्मणि नियमितं गङ्गास्नानं कुर्वन्तः भक्तजनाः अपि सहभागिनः अभवन्।
अस्यां क्रियायां नमामि गङ्गे संस्थायाः काशीक्षेत्रसंयोजकः राजेशशुक्लः उक्तवान् यत् सूर्योपासनायाः पूर्वं गङ्गातीरेषु व्याप्नुवन्ती गन्दगी निर्मार्ज्यमाना अस्ति। श्रमदानेन सिलेन्निष्पन्नः कचरो निष्कासितः, नगरनिगमकर्मिणेभ्यः समर्पितश्च, गङ्गाटटस्य स्वच्छतायै प्रयत्नः कृतः।
तेन उक्तम्— “आस्था तदा एव सत्यं भवति, यदा तस्यां स्वच्छताभावः संलग्नः भवति।” अस्य पर्वणः “नहाय-खाय” इत्यनेन सह शुभारम्भः जातः। तेन गङ्गाघाटेषु यत्रतत्र जनाः स्वस्थानानि निर्धारित्य वेद्याः निर्मातुं आरब्धवन्तः।
छठमहापर्वः स्वच्छतायाः सन्देशं ददाति। भगवान्भास्करस्य आराधनापर्वणि पर्यावरणसंरक्षणस्य सङ्कल्पः पुनः पुनरुक्तः भवति।* डाला-छठपर्वणि कृतं स्वच्छताकर्म च भगवतः सूर्यस्य अर्घ्यदानं च अस्मान् पर्यावरणसंरक्षणस्य शिक्षां प्रददाति।
अस्मिन् कार्यक्रमे सुभाषः श्रीवास्तवः, विनोदसिंहः, रामसिंहः, आशुतोषः त्रिपाठी, दिनेशलालः, अनिलदुबे, रामदुलारचौधरी, दिनेशतिवारी इत्यादयः अपि सहभागिनः अभवन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता