Enter your Email Address to subscribe to our newsletters

बांदा, 25 अक्टूबरमासः (हि.स.)। उत्तर प्रदेशस्य बांदा-जनपदे “सेवर्स ऑफ लाइफ” संस्थया पुनः एकवारं अग्रसर्य रक्तस्य अभावे संकटग्रस्तानां चत्वरां रोगिणां जीवनं रक्षितम्। शनिवासरे अमित साहू, हिमांशु गुप्ता, मिथुन पुरुषवानी, रईस अंसारी च समर्पिताः रक्तवीराः स्वयमेव रक्तदानं कृत्वा चत्वरं परिवारं जीवितोपकाराय उद्धारयन्ति। एतेषां सर्वेषां रक्तदातृणां हृदयंगमम् अभिनन्दनसंस्थाध्यक्षेन श्री खान तथा परामर्शकः/मीडिया प्रभारी सुनीलसक्सेनया कृतम्, तेषाम् उज्जवलं भविष्यं च कामितम्।
अस्मिन् अवसरे संस्थाध्यक्षः श्री खान उक्तवान् – “एते रक्तवीराः निःस्वार्थसेवया समाजस्य प्रेरणास्रोताः। आशां वयं कुर्मः यत् एते युवा मानवसेवायां निरन्तरम् अग्रसराः स्युः तथा अन्येषां प्रेरणां च ददातु।” संस्था आमजनान् अपीलं कृतवती यत् ते रक्तदानं सामाजिकं उत्तरदायित्वम् इति गृह्य, जीवनदानस्य एषः अभियानः मध्ये सहभागी भवन्तु। संस्थायाः लक्ष्यम् अस्ति यत् रक्ताभावेन कस्यापि रोगिणः जीवितं न हान्येत्, यः केवलं तर्हि साध्यः यदि समाजस्य प्रत्येकं व्यक्ति अस्मिन् पुण्यकर्मणि योगदानं ददाति।
रक्तदानस्य अस्मिन् अवसरे संस्थायाः मुख्यसदस्याः आसिफ अंसारी, आदित्य मिश्रा, रोहित साहू, पंकज जायसवाल, नौशाद, प्रमोदयादवः च उपस्थिताः रक्तदातॄणाम् उत्साहं संवर्धयन्ति। उल्लेखनीयम् यत् मानवसेवायाम् समर्पिता “सेवर्स ऑफ लाइफ” संस्था अष्टवर्षेभ्यः अधिकं रक्ताभावेन क्लिष्टानां रोगिणां जीवनरक्षणे संजीवनं प्रदत्तवती। शनिवासरे च अस्याः संस्थायाः अथकप्रयासैः चारः रोगिणः समयोचितं रक्तं लब्धवन्तः जीवनं रक्षितवन्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता