श्रीनगरे बैकुंठ चतुर्दशी मेलापकस्य सज्जामाधृत्य मेलासमितेरुपवेशनम्
पौड़ी गढ़वालः, 25 अक्टूबरमासः (हि.स.)। श्रीनगरविधानसभा-क्षेत्रस्य विधायकः तथा मन्त्रि धनसिंहरावतः शुक्रवारदिने श्रीनगरनगरनिगमे ४ नवम्बरात् १३ नवम्बरपर्यन्तं आयोजितस्य वैकुण्ठचतुर्दशीमेलनस्य तैयार्याः समीक्षासभां आयोजितवान्। सभायां मन्त्रिणा विभागान
बैकुंठ चतुर्दशी मेले की तैयारी को लेकर समीक्षा बैठक लेते कैबिनेट मंत्री डॉक्टर धन सिंह रावत


पौड़ी गढ़वालः, 25 अक्टूबरमासः (हि.स.)।

श्रीनगरविधानसभा-क्षेत्रस्य विधायकः तथा मन्त्रि धनसिंहरावतः शुक्रवारदिने श्रीनगरनगरनिगमे ४ नवम्बरात् १३ नवम्बरपर्यन्तं आयोजितस्य वैकुण्ठचतुर्दशीमेलनस्य तैयार्याः समीक्षासभां आयोजितवान्। सभायां मन्त्रिणा विभागान् प्रति निर्देशाः दत्ताः यत् सर्वे विभागाः परस्परसमन्वयेन कार्यं कुर्वन्तु, मेलनं भव्यं, सुरक्षितं, आकर्षकं च भवेत्।

मन्त्रिणा उक्तम् — “वैकुण्ठचतुर्दशीमेलनं श्रीनगरनगरस्य सांस्कृतिकं प्रतीकम् अस्ति, यत् नगरनिगमस्य तत्वाधाने प्रथमवारं आयोजितं भविष्यति।” सः अवदत् — “सर्वे विभागाः संयुक्तप्रयासैः सुनिश्चितयन्तु यत् एषः उत्सवः केवलं प्रदेशे न, अपि तु देशव्यापि श्रीनगरस्य कीर्तिं वर्धयेत्।”

सभायां मन्त्रिणा ट्रैफिक्-योजनां, स्टार्-नाइट्, कलशयात्रां, महिला-सुरक्षां च विषयान् प्रति पुलिस्-विभागं आवश्यक-निर्देशाः दत्ताः। लोकनिर्माणविभागं प्रति आदेशः दत्तः यत् मेले स्थितानां झूलानां च अन्यसंरचनानां च सुरक्षा-परिशोधनं (सेफ्टी-ऑडिट्) क्रियेत्, यथा आगन्तुकानां सुरक्षा सुनिश्चितां भवेत्।

स्वास्थ्यविभागं प्रति स्वास्थ्यशिविरस्य तथा एम्बुलेंस्-व्यवस्थायाः सुनिश्चित्यर्थं आदेशः दत्तः। जलसंस्थानं प्रति त्रयः स्टैण्डपोस्ट् तथा टैंकरव्यवस्था पर्याप्ततया क्रियेत् इति निर्देशः। विद्युत्विभागं प्रति आदेशः दत्तः यत् गढ़वाल-विश्वविद्यालयात् मन्दिरद्वारपर्यन्तं दीपप्रबन्धः तथा निर्बाध-विद्युत्सेवाः सुनिश्चिताः भवन्तु।

परिवहनविभागं प्रति अपि आदेशः दत्तः यत् कीर्तिनगरात्, श्रीकोटात्, धारीदेवीतः आगच्छन्तः श्रद्धालवः सुगमं गमनागमनं प्राप्नुयुः, तेन लोकल्-वाहनानां संख्या वर्धयेत्। मन्त्रिणा उक्तम् — “श्रीनगरनगरे परिवहनसमस्यां निवारयितुं त्रैमासिकावधौ पञ्च ई-रिक्शाः द्वे नगरबसः च उपलब्धं करिष्यन्ति।”

नगरमहापौरेण आरतीभण्डारिणा मेलनस्य रूपरेखायाः परिचयः दत्तः। सा अवदत् — “श्रीनगर-आपणम् आकर्षकं कर्तुं विशेषदीपप्रबन्धः सज्जा च भविष्यति। मेलनस्य नूतनता वर्धयितुं, पर्वतीयवस्त्रसंस्कृतिं प्रोत्साहितुं च ‘पहाड़ी फैशन शो’ इत्याख्यं कार्यक्रमं समाविष्टं कृतम्।”

मेलापके महिला-वॉलीबॉल्-प्रतियोगिता च आयोज्यते, या तस्य भव्यतां व्यापकतां च वर्धयिष्यति। प्रतियोगितायाः स्थलं रामलीला-क्रीडांगणम् निर्दिष्टम्।

सभायां नगरायुक्ता नूपूरवर्मा, पुलिस्-उपाध्यक्षकः अनुजकुमारः, जिलापर्यटनविकासाधिकारी खुशालनेगिः, खण्डशिक्षाधिकारी अश्विनीरावतः च अन्ये अधिकारी उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार