Enter your Email Address to subscribe to our newsletters

पौड़ी गढ़वालः, 25 अक्टूबरमासः (हि.स.)।
श्रीनगरविधानसभा-क्षेत्रस्य विधायकः तथा मन्त्रि धनसिंहरावतः शुक्रवारदिने श्रीनगरनगरनिगमे ४ नवम्बरात् १३ नवम्बरपर्यन्तं आयोजितस्य वैकुण्ठचतुर्दशीमेलनस्य तैयार्याः समीक्षासभां आयोजितवान्। सभायां मन्त्रिणा विभागान् प्रति निर्देशाः दत्ताः यत् सर्वे विभागाः परस्परसमन्वयेन कार्यं कुर्वन्तु, मेलनं भव्यं, सुरक्षितं, आकर्षकं च भवेत्।
मन्त्रिणा उक्तम् — “वैकुण्ठचतुर्दशीमेलनं श्रीनगरनगरस्य सांस्कृतिकं प्रतीकम् अस्ति, यत् नगरनिगमस्य तत्वाधाने प्रथमवारं आयोजितं भविष्यति।” सः अवदत् — “सर्वे विभागाः संयुक्तप्रयासैः सुनिश्चितयन्तु यत् एषः उत्सवः केवलं प्रदेशे न, अपि तु देशव्यापि श्रीनगरस्य कीर्तिं वर्धयेत्।”
सभायां मन्त्रिणा ट्रैफिक्-योजनां, स्टार्-नाइट्, कलशयात्रां, महिला-सुरक्षां च विषयान् प्रति पुलिस्-विभागं आवश्यक-निर्देशाः दत्ताः। लोकनिर्माणविभागं प्रति आदेशः दत्तः यत् मेले स्थितानां झूलानां च अन्यसंरचनानां च सुरक्षा-परिशोधनं (सेफ्टी-ऑडिट्) क्रियेत्, यथा आगन्तुकानां सुरक्षा सुनिश्चितां भवेत्।
स्वास्थ्यविभागं प्रति स्वास्थ्यशिविरस्य तथा एम्बुलेंस्-व्यवस्थायाः सुनिश्चित्यर्थं आदेशः दत्तः। जलसंस्थानं प्रति त्रयः स्टैण्डपोस्ट् तथा टैंकरव्यवस्था पर्याप्ततया क्रियेत् इति निर्देशः। विद्युत्विभागं प्रति आदेशः दत्तः यत् गढ़वाल-विश्वविद्यालयात् मन्दिरद्वारपर्यन्तं दीपप्रबन्धः तथा निर्बाध-विद्युत्सेवाः सुनिश्चिताः भवन्तु।
परिवहनविभागं प्रति अपि आदेशः दत्तः यत् कीर्तिनगरात्, श्रीकोटात्, धारीदेवीतः आगच्छन्तः श्रद्धालवः सुगमं गमनागमनं प्राप्नुयुः, तेन लोकल्-वाहनानां संख्या वर्धयेत्। मन्त्रिणा उक्तम् — “श्रीनगरनगरे परिवहनसमस्यां निवारयितुं त्रैमासिकावधौ पञ्च ई-रिक्शाः द्वे नगरबसः च उपलब्धं करिष्यन्ति।”
नगरमहापौरेण आरतीभण्डारिणा मेलनस्य रूपरेखायाः परिचयः दत्तः। सा अवदत् — “श्रीनगर-आपणम् आकर्षकं कर्तुं विशेषदीपप्रबन्धः सज्जा च भविष्यति। मेलनस्य नूतनता वर्धयितुं, पर्वतीयवस्त्रसंस्कृतिं प्रोत्साहितुं च ‘पहाड़ी फैशन शो’ इत्याख्यं कार्यक्रमं समाविष्टं कृतम्।”
मेलापके महिला-वॉलीबॉल्-प्रतियोगिता च आयोज्यते, या तस्य भव्यतां व्यापकतां च वर्धयिष्यति। प्रतियोगितायाः स्थलं रामलीला-क्रीडांगणम् निर्दिष्टम्।
सभायां नगरायुक्ता नूपूरवर्मा, पुलिस्-उपाध्यक्षकः अनुजकुमारः, जिलापर्यटनविकासाधिकारी खुशालनेगिः, खण्डशिक्षाधिकारी अश्विनीरावतः च अन्ये अधिकारी उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार