रायपुर : जीविकावृद्धिं पशूनां सुरक्षायां साधनं च संजातं पशुशेड इति
रायपुरम्, 25 अक्टूबरमासः (हि.स.)।सुविधाभावेन साधनाभावेन च जीवनमार्गे प्रगतिं काङ्क्षमाणानां हितग्राहिणां कृते अपि सफलतायाः मार्गः प्रशस्तो भवति। व्यवसायं कर्तुं शासकीययोजनाभिः संयोज्य सफलतानां द्वाराणि उद्घाट्यन्ते, मनोऽभिलषितं कर्म यदा सम्पूर्णं भ
पशु शेड़


रायपुरम्, 25 अक्टूबरमासः (हि.स.)।सुविधाभावेन साधनाभावेन च जीवनमार्गे प्रगतिं काङ्क्षमाणानां हितग्राहिणां कृते अपि सफलतायाः मार्गः प्रशस्तो भवति। व्यवसायं कर्तुं शासकीययोजनाभिः संयोज्य सफलतानां द्वाराणि उद्घाट्यन्ते, मनोऽभिलषितं कर्म यदा सम्पूर्णं भवति तदा लक्ष्यप्राप्तिः परमानन्दरूपेण अनुभवाय रूपांतरं प्राप्नोति।

एवंविधा कथा अस्ति कबीरधामजिलायाः पण्डरियाखण्डस्य ग्रामपञ्चायत् चारभाठाखुर्द् इत्यस्य हितग्राही रामफलनामकस्य। महात्मा-गान्धी-राष्ट्रिय-ग्रामीण-रोजगार-गारण्टी-योजनायां दैनिकश्रमिकरूपेण जीविकां वहन् आसीत् सः। तस्य स्वप्नं सूक्ष्मव्यवसायं कर्तुं, गौपालकः भूत्वा जीवनमार्गे अग्रे गन्तुं च आसीत्, किन्तु साधनाभावः तस्य मार्गे विघ्नः अभवत्।

एतेषां समस्याः महात्मा-गान्धी-राष्ट्रीय-ग्रामीण-रोजगार-गारण्टी-योजनायाः माध्यमेन समाधानं प्राप्तवन्त्यः। तस्य योजनायां पशुशेडस्य निर्माणेन व्यवसायः गत्यां गतः, वर्धमानेन आयेन जीवनं सुलभं जातम्। पशुशेडनिर्माणात् गौमातृणां सर्वेषु ऋतुषु रक्षणाय विशेषसुविधा प्राप्ता।

पूर्वं पशुशेडाभावात् बहवः क्लेशाः आसन्—विविधऋतुभ्यः पशुधनरक्षणं, मुक्ते क्षेत्रे विचरमाणानां पशूनां निग्रहो, कर्दमगन्धादिभ्यः जायमानाः व्याधयः, तथा तेषां उपचारखर्चः च। शेडनिर्माणपूर्वं आयः न्यूनः आसीत्, व्ययः च अधिकः। एते सर्वे दोषाः शाश्वततया शेडनिर्माणेन निवारिताः।

हितग्राही रामफलः स्वग्रामपञ्चायतेः ज्ञातवान् यत् महात्मा-गान्धी-नरेगा-योजनायाः साहाय्येन तस्य पशुधनस्य कृते पक्कं शेड् विनामूल्यं निर्मातुं शक्यते इति। ततः तस्य मागाः, समस्याः च दृष्ट्वा ग्रामपञ्चायत् तस्य समाधानं उक्तया योजनया अकरोत्। पञ्चायता 68,500 रूप्यकाणां विनियोगेन पशुशेडनिर्माणस्य प्रस्तावं स्वीकृतवती। अनुमतिपश्चात् अक्टोबरमासे 2023 वर्षे निर्माणं आरब्धम्। आरम्भकालेव तस्मै अनुभूतिः जाता—“व्यवसाये प्रगतिमार्गः उद्घाटितः इव।” अल्पेनैव समयेन, मासमात्रेण, कार्यं पूर्णम् अभवत्।

निर्माणकाले स्वयमेव रामफलः अष्टचत्वारिंशद् दिवसान् रोजगारं प्राप्तवान्, अन्येषां द्वादश मानवदिवसानां सृजनेन ग्रामवासिनः अपि मजदूरीरूपेण 7,500 रूप्यकाणि अलभन्त।

रामफलः पशुशेडस्य महत्त्वं सम्यक् अवगच्छति—एवमेव हि स्थानं यत् तस्य व्यवसायं कालक्रमेण अभिवर्धयति, तस्य आजीविकायाः स्वप्नं साकारयति। पक्कं हवादारं च पशुशेडं निर्मितं जातं, व्यवसायः प्रगत्यां गतः। प्रति मासं 3–4 सहस्ररूप्यकाणां आयः दुग्धविक्रयेन भवति, गृहाय अपि दुग्धं लभ्यते। गृहात् एव व्यवसायः सञ्चाल्यते इति हर्षः विशेषः।

नवीनजीविकासाधनैः परिवारस्य आर्थिकस्थिति दृढा जाता, समाजे प्रतिष्ठा अपि वर्धते। आयः कृष्यर्थं अपि उपयुज्यते, द्व्यङ्गुलभूमौ कृषककर्म कुर्वन् अन्यं च आयस्रोतः निर्मितः।

रामफलः स्वानुभवं वदन् उक्तवान्—“पशुशेडनिर्माणात् पूर्वं पशुधनरक्षणं महती चिन्ता आसीत्। वर्षाकाले वृष्टेः जलात्, शिशिरकाले शीतात् रक्षणं दुष्करं जातम्। आर्थिकदुर्बलतया शेडनिर्माणं न शक्यं आसीत्। रोजगारगारण्टीयोजनया मम सर्वाः चिन्ताः नष्टाः। अधुना पशुधनस्य सुरक्षा निश्चिता, तस्मादायः गौसेवार्थं विनियुज्यते, अहं च स्वव्यवसायं विस्तारितुं अधिकगावः पालयितुं समर्थः जातः।”

---------------

हिन्दुस्थान समाचार