संभले उत्साह-आस्थया सह द्विदिवसीयः चतुर्विशतीयकोसीयपरिक्रमा आरब्धा, पञ्चलक्षः श्रद्धालवः भागं ग्रहीष्यन्ति।
संभलम्, 25 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशे संभलजनपदे शनिवासरे पौराणिकः चतुर्विंशतीयकोसीयपरिक्रमायाः शुभारम्भः श्रद्धा-भक्तिसह वातावरणे अभवत्। बेनीपुरचके स्थितात् श्रीवंशगोपालतीर्थात् आरब्धा अयं परिक्रमा द्विदिनपर्यन्तं सञ्चाल्यते, पञ्चमीतिथौ पुनः
फोटो


फोटो


संभलम्, 25 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशे संभलजनपदे शनिवासरे पौराणिकः चतुर्विंशतीयकोसीयपरिक्रमायाः शुभारम्भः श्रद्धा-भक्तिसह वातावरणे अभवत्। बेनीपुरचके स्थितात् श्रीवंशगोपालतीर्थात् आरब्धा अयं परिक्रमा द्विदिनपर्यन्तं सञ्चाल्यते, पञ्चमीतिथौ पुनः वंशगोपालतीर्थे समाप्यते। अस्मिन् परिक्रमे लगभग पञ्चलक्षः श्रद्धालवः भागं ग्रहीष्यन्ति इत्याशा वर्तते।

परिक्रमायाम् सम्मिलितुं प्रातरुत्थाने एव तीर्थनगरि श्रद्धालुभिः जनेन व्यस्ता अभवत्। भक्ताः परिक्रमामार्गे स्थाप्ये 68 तीर्थस्थलेषु च 19 पवित्रकूपेषु शीर्षनमस्कृत्य दर्शनं कुर्वन्ति। स्नानकुण्डेषु पवित्रस्नानं कृत्वा पुण्यम् अर्जयन्ति। अनुक्रमेण स्थानं-स्थानं भण्डारानाम् आयोजनं अपि क्रियते, येन भक्तानां क्लेशः न स्यात्। एतेन आयोजनेन सम्पूर्णे संभले धार्मिको उत्सवः वातावरणं निर्मितम् अस्ति।

अस्मिन अवसरने नैमिषारण्यतीर्थस्य प्रमुखः बालयोगी दीनानाथमहाराजः परिक्रमायाः सम्बन्धे श्रद्धालुभ्यः महतीम् उपदेशं प्रदत्तवान्। तेन उक्तं – कार्तिकमासस्य शुक्लपक्षस्य चतुर्थ्यां दिने तीर्थनगरि संभले परिक्रमा विशेषं महत्त्वं धारयति। महंतः बालयोगी दीनानाथः उक्तवान् – अस्मिन् तिथौ महर्षिः दधीचिः प्रथमं भव्यपरिक्रमान् अङ्गीकृतवान्। भगवान् चिन्तनं कुर्वन् अयं चतुर्विंशतियकोसीयपरिक्रमा कर्तुम् मनुष्यः भवसागरात् पारं गच्छति। ते श्रद्धालुभ्यः आह्वानम् अपि कृतवन्तः – ये वार्षिकपरिक्रमायां सम्मिलितुं न शक्नुवन्ति, ते मासिकपरिक्रमायाम् भागं गृह्य पुण्यलाभं कुर्यात्। योगी दीनानाथः परिक्रमायाः व्यवस्थासु प्रशासनस्य च शासनस्य च आभारं व्यक्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता