Enter your Email Address to subscribe to our newsletters

नगरेषु संस्कृतीं च परम्परां च प्रोत्साहयितुं नगर-निगमः सदा प्रतिबद्धः अस्ति इति महापौरः रोहरा
धमतरी, 25 अक्टूबरमासः (हि.स.)। लोक-आस्थायाः महापर्व छठ-पूजायाः नगरे सिद्धता तीव्रतया प्रवर्तते। श्रद्धालवः अस्ताचल-सूर्ये अर्कं अर्पयितुं यत्र प्रस्थानं कुर्वन्ति, तत्र नगर-निगमे सर्वे घाटाः सुव्यवस्थिताः सन्ति। अस्यै क्रमे महापौरः रामू रोहरा च डॉ. अंबेडकर वार्डस्य पार्षदः कुलेश सोनी च शनिवासरे नगर-निगमे स्वच्छता-टीमसमेतं रूद्रेश्वर-घाटं च सामान्यतडाग-घाटं च निरीक्ष्य सिद्धता परीक्षितवन्तः।
निरीक्षणकाले महापौरः निगम-अधिकारिभ्यः निर्देशान् दत्तवान् यथा छठ-व्रतिभ्यः किंचित् असुविधा न स्यात्। घाटेषु प्रकाश-व्यवस्था, स्वच्छता, बैरिकेडिंग् च अन्याः आवश्यकाः सुविधाः समये सुनिश्चिताः स्युः। निगम-कर्मिणः घाटेषु नियमितं स्वच्छता-कार्यं, अवकरनिष्पादनं च स्नान-स्थले सुरक्षा-सन्दर्भे सतर्कता धर्तुं निर्देशिताः। महापौरः रामू रोहरा उक्तवान् यत् छठ-पूजा अस्माकं नगरस्य परिचयः च लोक-परम्परायाः महत्वपूर्णः महापर्वः अस्ति। अत्र धार्मिक-आयोजनेषु नगर-निगमे कर्तव्यं यत् श्रद्धालवः स्वच्छं, सुरक्षितं च सुव्यवस्थितं वातावरणं लभन्ताम्। अस्माकं संस्कृतिः परम्पराः च वयं योजयन्ति, अतः नगर-निगमः सदा सेवाभावेन एतेषाम् आयोजनेषु सहयोगं कुर्वन् तद् सफलतया सञ्चालयितुं तत्परः भविष्यति।
पार्षदः कुलेश सोनी अपि नगर-निगम-टीमस्य प्रयासानां प्रशंसां कृत्वा उक्तवान् यत् प्रतिवर्षं यथा एवं अस्मिन् वर्षे अपि नगर-निगमे कृताः सिद्धता व्रतिभ्यः सुविधा प्रदास्यति, येन श्रद्धालवः श्रद्धाभक्तिभावेन महापर्वं निर्वर्तयितुं शक्नुवन्ति।
उल्लेखनीयं यत् अयं वर्षः 25 अक्टूबर 2025 शनिवासरे नहाय-खाय इत्यस्मिन् चत्वारदिवसीये अनुष्ठानेन कार्तिक-मासस्य छठ महापर्वः आरभ्यते। कार्तिकशुक्लपक्षचतुर्थ्यां छठ-व्रती सात्विक-भोजनं यथा अरवा-चावलः, चने-दालः, कद्दू-सब्जी च सेंधा-लवणं योज्यं ग्रहणं कुर्वन्ति। छठी-मइया च आदित्य-देव-दीतानाथाय ध्यानं कुर्वन् स्वच्छ-तन-मनैव छठ-पूजायाः संकल्पं नहाय-खाय दिनाङ्के कर्तुं विधानम् अस्ति। अस्मिन दिने छठी-मइया च आदित्य-देवाय छठ-गीतैः आह्वानं कृत्वा पूजनं कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता