मुख्यमन्त्रिणा तीशकुमारेण षष्ठमहापर्वणः हार्दिकाः शुभकामनाः प्रेषिताः
पटना, 25 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा नीतीशकुमारस्य लोकआस्थायाः चतुर्दिवसीय महापर्वणः षष्ठस्य अवसरं प्रति प्रदेशवासिभ्यः देशवासिभ्यश्च हार्दिकाः बधाईः शुभकामनाश्च प्रदत्ताः। स्वसन्देशे सः उक्तवान् — “लोकआस्थायाः एषः महापर्वः आत्मानुशासनस्य,
समस्तीपुर में मुख्यमंत्री नीतीश कुमार ने कहा - वे लोग परिवार के लिए और हम लोग जनता के लिए कार्य करते हैं


पटना, 25 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा नीतीशकुमारस्य लोकआस्थायाः चतुर्दिवसीय महापर्वणः षष्ठस्य अवसरं प्रति प्रदेशवासिभ्यः देशवासिभ्यश्च हार्दिकाः बधाईः शुभकामनाश्च प्रदत्ताः। स्वसन्देशे सः उक्तवान् — “लोकआस्थायाः एषः महापर्वः आत्मानुशासनस्य, पवित्रतायाः, श्रद्धायाः च प्रतीकः अस्ति। जनाः शुद्धान्तःकरणेन निर्मलेन च मनसा अस्ताचलगामिनं तथा उदयमानं भगवन्तं सूर्यं प्रति अर्घ्यं समर्पयन्ति।” तेन एवमपि उक्तम् — “षष्ठपर्वेण समाजे स्वच्छतायाः, अनुशासनस्य, सामूहिकसद्भावस्य च सन्देशः प्रसारितः भवति।”

मुख्यमन्त्रिणा महापर्वणः षष्ठस्य अवसरं प्रति भगवतः भास्करस्य चरणयोः प्रार्थना कृता — “राज्यस्य प्रगत्यै, सुखाय, शान्तये, समृद्धये च मम हार्दिका प्रार्थना अस्ति।” लोकआस्थायाः चतुर्दिवसीय महापर्वणः षष्ठस्य शुभारम्भः अद्य नहायखाय इत्यनेन सम्पन्नः। प्रदेशे सर्वत्र श्रद्धालुभिः स्नानं कृत्वा भगवतः सूर्यस्य षष्ठीमातुः च पूजाः अर्चनाश्च कृता। गृहेषु व्रतीभिः शुद्धतायुक्तया पारम्परिकविधिविधानैः च पर्वस्य आरम्भः कृतः। षष्ठानुष्ठानस्य अन्तर्गतं 26 अक्टूबरदिनाङ्के खरना भविष्यति, 27 अक्टूबर दिनाङ्के संध्यार्घ्यः दास्यते, 28 अक्टूबर दिनाङ्के उदीयमानाय भगवते भास्कराय अर्घ्यं दत्त्वा एषः महापर्वः सम्पूर्णः भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता